Download HinduNidhi App
Misc

दिवाकर पंचक स्तोत्र

Diwakara Panchaka Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| दिवाकर पंचक स्तोत्र ||

अतुल्यवीर्यंमुग्रतेजसं सुरं
सुकान्तिमिन्द्रियप्रदं सुकान्तिदम्।

कृपारसैक- पूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम्।

इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम्।

अचिन्त्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम्।

उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम्।

सुशान्तमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम्।

ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम्।

समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम्।

ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम्।

हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
दिवाकर पंचक स्तोत्र PDF

Download दिवाकर पंचक स्तोत्र PDF

दिवाकर पंचक स्तोत्र PDF

Leave a Comment