<
|| श्रीदुर्गाम्बास्तोत्रम् ||
ज्ञानमात्रावशेषाया निष्पप्रपञ्चा निरङ्कुशा ।
चिदानन्दघनात्यच्छा दुर्गाम्बां तां उपास्महे ॥ १॥
मन्त्राणां मातृका देवि ज्ञानानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २॥
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
दुर्गात्सन्त्रायते यस्मात् देवी दुर्गेति कथ्यते ॥ ३॥
प्रपद्ये शरणं देवि दुराचारविधातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ ४॥
इति श्रीसमर्थरामदासानुग्रहित श्रीरामपदपङ्कजभृङ्गायमान
श्रीमत्परमहंसपरिव्राजकाचार्यवरभगवताश्रीश्रीधरस्वामिना
विरचितं श्रीदुर्गाम्बास्तोत्रं सम्पूर्णम् ॥
- bengaliদুর্গা মানস পূজা ষ্টোরম
- sanskritश्री शान्तादुर्गा देविप्रणति स्तोत्रं
- malayalamദുർഗ്ഗ മാനസ് പൂജ സ്റ്റോരം
- odiaଦୁର୍ଗା ମାନସ ପୂଜା ଷ୍ଟୋଟ୍ରାମ
- punjabiਦੁਰਗਾ ਮਾਨਸ ਪੂਜਾ ਸਟੋਰਮ
- sanskritदुर्गा द्वात्रिंश नाम माला स्तोत्र लाभ सहित
- englishShri Durga Dwatrimsha Naam Mala Stotra
- sanskritश्री कृष्ण कृतं दुर्गा स्तोत्रम्
- sanskritआपदुन्मूलन दुर्गा स्तोत्रम्
- teluguశ్రీ దుర్గా ఆపదుద్ధారక స్తోత్రం
- teluguశ్రీ దుర్గా స్తోత్రం అర్జున కృతం
- teluguనవ దుర్గా స్తోత్రం
- tamilதுர்கா மானஸ் பூஜை ஸ்தோத்திரம்
- kannadaದುರ್ಗಾ ಮಾನಸ ಪೂಜಾ ಸ್ತೋತ್ರಮ್
- teluguDurga Manas Puja Stotram Telugu
Found a Mistake or Error? Report it Now