Download HinduNidhi App
Misc

गोकुल नायक अष्टक स्तोत्र

Gokulanayaka Ashtakam Hindi

MiscAshtakam (अष्टकम निधि)हिन्दी
Share This

|| गोकुल नायक अष्टक स्तोत्र ||

नन्दगोपभूपवंशभूषणं विभूषणं
भूमिभूतिभुरि- भाग्यभाजनं भयापहम्।

धेनुधर्मरक्षणाव- तीर्णपूर्णविग्रहं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

गोपबालसुन्दरी- गणावृतं कलानिधिं
रासमण्डलीविहार- कारिकामसुन्दरम्।

पद्मयोनिशङ्करादि- देववृन्दवन्दितं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

गोपराजरत्नराजि- मन्दिरानुरिङ्गणं
गोपबालबालिका- कलानुरुद्धगायनम्।

सुन्दरीमनोजभाव- भाजनाम्बुजाननं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

इन्द्रसृष्टवृष्टिवारि- वारणोद्धृताचलं
कंसकेशिकुञ्जराज- दुष्टदैत्यदारणम्।

कामधेनुकारिताभि- धानगानशोभितं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

गोपिकागृहान्तगुप्त- गव्यचौर्यचञ्चलं
दुग्धभाण्डभेदभीत- लज्जितास्यपङ्कजम्।

धेनुधूलिधूसराङ्ग- शोभिहारनूपुरं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

वत्सधेनुगोपबाल- भीषणोत्थवह्निपं
केकिपिच्छकल्पितावतंस- शोभिताननम्।

वेणुवाद्यमत्तधोष- सुन्दरीमनोहरं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

गर्वितामरेन्द्रकल्प- कल्पितान्नभोजनं
शारदारविन्दवृन्द- शोभिहंसजारतम्।

दिव्यगन्धलुब्ध- भृङ्गपारिजातमालिनं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

वासरावसानगोष्ठ- गामिगोगणानुगं
धेनुदोहदेहगेहमोह- विस्मयक्रियम्।

स्वीयगोकुलेशदान- दत्तभक्तरक्षणं
नीलवारिवाह- कान्तिगोकुलेशमाश्रये।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गोकुल नायक अष्टक स्तोत्र PDF

गोकुल नायक अष्टक स्तोत्र PDF

Leave a Comment