Hanuman Ji

हनूमद्भुजङ्गस्तोत्रम्

Hanumadbhujangastotram Sanskrit Lyrics

Hanuman JiStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| हनूमद्भुजङ्गस्तोत्रम् ||

उदरान्तरङ्गं सदारामभक्तं
समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् ।
अमोघानुभावं तमोघातदक्षं
तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥

करोद्भासिटङ्कं किरीटिध्वजाङ्कं
हृताशेषपङ्कं रणेनिर्विशङ्कम् ।
त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं
भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥

प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं (प्रपन्नानुरागं)
जगत्क्षेमशौर्यं तुषारादिदैत्यम् । (जगद्भीतशौर्यं तुषाराद्रिधैर्यम्)
तृणीभूतहेतिं रणोद्यद्विभूतिं
भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥

रणे भीषणे मेघनादे सनाथे
सरोषं समारोप्य सौमित्रिमान्ये ।
घनानां घनानां सुराणाञ्चमार्गे
नटन्तं चलन्तं हनूमन्तमीडे ॥ ४॥

समुद्रान्तरङ्गाङ्खसान्द्रां विनिद्रां
विलङ्घ्यादितेयैः स्तुतो मर्त्यसङ्घैः ।
निरातङ्कमानी च लङ्कां विशङ्को
भवानेव सीतारिहा पापहारी ॥ ५॥

नमस्ते महासत्त्ववाहाय तुभ्यं
नमस्ते महावज्रदेहाय तुभ्यम् ।
नमस्ते कृता रामकार्याय तुभ्यं
नमस्ते कृतब्रह्मचर्याय तुभ्यम् ॥ ६॥

हनूमद्भुजङ्गप्रयातं प्रभाते
प्रदोषे दिवा चार्धरात्रे च मर्त्यः ।
पठन् देशिकोऽपीह मुक्तान्तराय-
स्सदा सर्वदा रामभक्तिं प्रयाति ॥ ७॥

इति हनूमत्भुजङ्गस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download हनूमद्भुजङ्गस्तोत्रम् PDF

हनूमद्भुजङ्गस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App