|| श्रीहनूमत्स्तोत्रम् २ ||
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमो नमः ॥ १॥
वामे करे वैरिभिदं वहन्तं शैलं परे शृङ्खलहारटङ्कम् ।
दधानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २॥
विभीषण उवाच
सीतावियुक्ते श्रीरामे शोकदुःखभयापह ।
तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तुते ॥ ३॥
आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ ४॥
संसारसागरावर्तगतनिश्रान्तचेतसाम् ।
शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ५॥
सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः ।
सुरद्विषां सुसंहारी सुग्रीवानन्दवर्धनः ॥ ६॥
य इदं हनुमत्स्तोत्रं पठेन्नित्यं नरोत्तमः ।
सिद्ध्यन्ति सर्वकार्याणि धनधान्यसमृद्धयः ॥ ७॥
मृत्युदारिद्र्यनाशं च सङ्ग्रामे विजयी भवेत् ।
लाभं च राजवश्यं च सत्यं पावनकीर्तनम् ॥ ८॥
परं मन्त्रं परं तन्त्रं परयन्त्रं निवारयेत् ।
परविद्याविनाशं च ह्यात्ममन्त्रस्य रक्षकम् ॥ ९॥
- hindiहनुमान मंगलाशासन स्तोत्र
- englishShri Ghatikachala Hanumat Stotram
- kannadaಶ್ರೀ ಹನುಮಾನ್ ಬಡಬಾನಲ ಸ್ತೋತ್ರಂ
- tamilஶ்ரீ ஹநுமாந் ப³ட³பா³நல ஸ்தோத்ரம்
- teluguశ్రీ హనుమాన్ బడబానల స్తోత్రం
- sanskritश्री हनुमान् बडबानल स्तोत्रम्
- englishShri Hanumat Pancharatnam Stotra
- englishLangulaastra Shatrujanya Hanumat Stotra
- kannadaಶ್ರೀಹನುಮತ್ತಾಂಡವಸ್ತೋತ್ರಂ
- punjabiਸ਼੍ਰੀ ਹਨੁਮੱਤਾਣ੍ਡਵਸ੍ਤੋਤ੍ਰਮ੍
- gujaratiશ્રી હનુમત્તાણ્ડવ સ્તોત્રમ્
- teluguశ్రీహనుమత్తాండవస్తోత్రం
- sanskritश्री हनुमत्ताण्डव स्तोत्रम्
- englishShri Hanumat Tandava Stotram
- sanskritश्रीहनूमन्नवरत्नपद्यमाला (हनुमान नवरत्न पद्यमाला)
Found a Mistake or Error? Report it Now