|| ब्रह्मणा कृता श्रीकृष्णस्तुतिः ||
कृताञ्जलिपुटो भूत्वा परिणीय प्रणम्य च ।
भयादुवाच गोविन्दं ब्रह्मा त्रिभुवनेश्वरः ॥ १०७॥
ब्रह्मोवाच
नमो नमस्ते सर्वात्मंस्तत्वज्ञानस्वरूपिणे ।
नित्यानन्दस्वरूपाय प्रियतात्मन्महात्मने ॥ १०८॥
अणुर्बृहत्स्थूलतररूपः सर्वगतोऽव्ययः ।
अनादिमध्यान्तरूप स्वरूपात्मन्नमोऽस्तु ते ॥ १०९॥
नित्यज्ञानबलैश्वर्यवीर्यतेजोमयस्य च ।
महाशक्ते नमस्तुभ्यं पूर्णषाड्गुण्यमूर्तये ॥ ११०॥
त्वं वेदपुरुषो ब्रह्मन्महापुरुष एव च ।
शरीरपुरुषत्वस्य छन्दःपुरुष एव च ॥ १११॥
चत्वारः पुरुषास्त्वं च पुराणः पुरुषोत्तम ।
विभूतयस्तव ब्रह्मन्पृथिव्यग्न्यनिलादयः ॥ ११२॥
तव वाचा समुद्भूतौ क्ष्मा वह्नी जगदीश्वर ।
अन्तरिक्षं च वायुश्च सृष्टौ प्राणेन ते विभो ॥ ११३॥
चक्षुषा तव संसृष्टौ द्यौश्चादित्यस्तथाव्यय ।
दिशश्च चन्द्रमाः सृष्टाः श्रोत्रेण तव चानघ ॥ ११४॥
अपां स्रावश्च वरुणो मनसा ते महेश्वर ।
उक्ते महति मीमांसे यत्तद्ब्रह्मप्रकाशते ॥ ११५॥
तथैव चाध्वरेष्वेतदेतदेव महाव्रते ।
छन्दोगे ये नभस्येतद्दिव्ये तद्वायुरेव तत् ॥ ११६॥
आकाश एतदेवेदमोषधीष्वेवमेव च ।
नक्षत्रेषु च सर्वेषु ग्रहेष्वेतद्दिवाकरे ॥ ११७॥
एवम्भूतेष्वेवमेव ब्रह्मेत्याचक्षते श्रुतिः ।
तदेव परमं ब्रह्म प्रज्ञातं परितोऽमृतम् ॥ ११८॥
हिरण्मयोऽव्ययो यज्ञः शुचिः शुचिषदित्यपि ।
वैदिकान्यभिधेयानि तथैतान्यस्य न क्वचित् ॥ ११९॥
चक्षुर्मयं श्रोत्रमयं छन्दोमयमनोमयम् ।
वाङ्मयं परमात्मानं परेशं शंसति श्रुतिः ॥ १२०॥
इति सर्वोपनिषदामर्थस्त्वं कमलेक्षण ।
स्तोतुं न शक्तोऽयं त्वां तु सर्ववेदान्तपारगम् ॥ १२१॥
महापराधमेतत्ते वत्सापहरणं मया ।
कृतं तत्क्षम्यतां नाथ शरणागतवत्सल ॥ १२२॥
इति ब्रह्मणा कृता श्रीकृष्णस्तुतिः समाप्ता ॥
Read in More Languages:- sanskritश्रीकृष्णस्तुतिर्मङ्गलम्
- sanskritश्रीकृष्णस्तुतिः सङ्कीर्णा
- sanskritश्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःब्रह्म
- sanskritश्रीकृष्णस्तुतिःदेव
- sanskritकृष्णस्तुतिःजीव
- sanskritश्रीकृष्णस्तुतिःगुह्यक
- sanskritश्रीकृष्णस्तुतिःकुन्ती
- sanskritइन्द्रकृता श्रीकृष्णस्तुतिः
- sanskritदेवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
- assameseশ্ৰী কৃষ্ণ স্তুতি
- gujaratiશ્રી કૃષ્ણ સ્તુતિ
- punjabiਸ਼੍ਰੀ ਕ੍ਰੁਸ਼਼੍ਣ ਸ੍ਤੁਤਿ
- bengaliশ্রী কৃষ্ণ স্তুতি
- teluguశ్రీ కృష్ణ స్తుతి
Found a Mistake or Error? Report it Now