Download HinduNidhi App
Misc

लघुसप्तशतीस्तोत्रम्

Laghusaptashati Stotram Sanskrit

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| लघुसप्तशतीस्तोत्रम् ||

श्रीगणेशाय नमः ॥

यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा
यज्ञादिकं तदखिलं सकलं त्वयैव ।
त्वां चेतनायत इति प्रविचार्यं चित्ते
नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥

पाथोधिनाथतनयापतिरेव शेष-
पर्यङ्कलालितवपुः पुरुषः पुराणः ।
त्वन्मोहपाशविवशो जगदम्ब सोऽपि
व्याघूर्णमाननयनः शयनं चकार ॥

तत्कौतुकं जननि यस्य जनार्दनस्य
कर्णप्रसूतमलजौ मधुकैटभाख्यौ ।
तस्यापि यौ न भवतः सुलभौ विहन्तुं
त्वन्मायया कवलितौ विलयं गतौ तौ ॥

यन्माहिषं वपुरपूर्वबलोपपन्नं
यन्नाकनायकपराक्रमजित्वरं च ।
यल्लोकशोकजननप्रतिबद्धहार्दं
तल्लीलयैव दलितं गिरिजे भवत्या ॥

यो धूम्रलोचन इति प्रथितः पृथिव्यां
भस्मीबभूव समरे तव हुङ्कृतेन ।
सर्वासुरक्षयकरे गिरिराजकन्ये मन्ये
स्वमन्युदहने कृत एष होमः ॥

केषामपि त्रिदशनायकपूर्वकाणां जेतुं
न जातु सुलभाविति चण्डमुण्डौ ।
तौ दुर्मदौ तु परमाम्बरतुल्यरूपे
मातस्तवासि कुलिशात्पतितौ विशीर्णौ ॥

दौत्येन ते शिव इति प्रथितप्रभावो
देवोऽपि दानवपतेः सदनं जगाम ।
भूयोऽपि तस्य चरितं प्रथयाञ्चकार
सा त्वं प्रतीति शिवदूतिविजृम्भितं तत् ॥

चित्रं तदेतदमरैरपि ये न पेयाः
शस्त्राभिधातपतिताद्रुधिरादपर्णे ।
भूमौ बभूवुरमिताः प्रतिरक्तबीजा-
स्तेऽपि त्वयैव गगने गिलिताः समस्ताः ॥

आश्चर्यमेतदखिलं यदभूः सुरारि-
त्रैलोक्यवैभवविलुण्ठनजुष्टपाणी ।
शस्त्रैर्निहत्य भुवि शुम्भनिशुम्भसंज्ञौ
नीतौ त्वया जननि तावपि नाकलोकम् ॥

त्वत्तेजसि प्रलयकालहुताशनेऽस्मिन्-
नस्तं प्रयान्ति भुवनान्यखिलानि सद्यः ।
तस्मिन्निपत्य शलभा इव दानवेन्द्रा
भस्मीभन्वति हि भवानि किमत्र चित्रम् ॥

किं वर्णयामि भवतीं भवति प्रताप-
संवर्धनप्रणयिनी प्रणमज्जनेथु ।
तत्किं पृणामि भवतीं भवति प्रताप-
संवर्धनि प्रणयिनीं विपदास्थितेषु ॥

वामे करे तदितरे च तथोपरिष्टात्
पात्रं सुधारसयुतं वरमातुलिङ्गम् ।
खेटं गदां च दधतीं भवतीं भवानीं
ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥

यद्वारुणात्परमिदं जगदम्ब यस्ते
बीजं स्मरेदनुदिनं मदनादिरूढम् ।
मायाङ्कितं तिलकितं तरुणेन्दुबिन्दु
नादैरतीन्द्रमिह राज्यमसौ भुनक्ति ॥

आवाहनं यजनवर्णनमग्निहोत्रं
कर्मार्पणं तव विसर्जनमत्र देवि ।
मोहान्मया कृतमिदं सकलापराधं
मातः क्षमस्व वरदे बहिरन्तरस्थे ॥

अन्तःस्थिताप्यखिलजन्तुषु तन्तुरूपा
विद्योतसे बहिरिहाखिलवस्तुरूपा ।
का भूरिशब्दरचना वचनातिगासि
दीनं जनं जननि मामिह निष्प्रपञ्चम् ॥

एतत्पठेदनुदिनं दनुजान्तकारि
चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् ।
श्रीमान्सुखी दनुजपूर्णभगः क्षमी स्या-
द्योगी चिरन्तनवपुः कविचक्रवर्ती ॥

इति लघुसप्तशतीस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download लघुसप्तशतीस्तोत्रम् PDF

लघुसप्तशतीस्तोत्रम् PDF

Leave a Comment