लक्ष्मी नरसिंह अष्टक स्तोत्र PDF

Download PDF of Lakshmi Narasimha Ashtaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी

|| लक्ष्मी नरसिंह अष्टक स्तोत्र || यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम्। प्रह्लाद आस्तेऽखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात्। तदा पदाताडयदादिदैत्यः स्तम्भो ततोऽह्नाय घुरूरुशब्दम्। चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात्। स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः। जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात्। पञ्चाननास्यो मनुजाकृतिर्यो भयङ्करस्तीक्ष्णनखायुधोऽरिम्। धृत्वा निजोर्वोर्विददार सोऽसौ लक्ष्मीनृसिंहोऽवतु...

READ WITHOUT DOWNLOAD
लक्ष्मी नरसिंह अष्टक स्तोत्र
Share This
Download this PDF