श्री लक्ष्मीनृसिंह स्तोत्रम् PDF

Download PDF of Lakshmi Narasimha Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| श्री लक्ष्मीनृसिंह स्तोत्रम् || श्रीमत्पयोनिधिनिकेतन चक्रपाणेभोगीन्द्रभोगमणिरञ्जितपुण्यमूर्ते। योगीश शाश्वत शरण्य भवाब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्बम्॥1॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिसङ्घट्टिताङ्घ्रिकमलामलकान्तिकान्त। लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम्॥2॥ संसारघोरगहने चरतो मुरारेमारोग्रभीकरमृगप्रचुरार्दितस्य। आर्तस्य मत्सरनिदाघनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम्॥3॥ संसारकूपमतिघोरमगाधमूलंसम्प्राप्य दुःखशतसर्पसमाकुलस्य। दीनस्य देव कृपणापदमागतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम्॥4॥ संसारसागरविशालकरालकालनक्रग्रहग्रसननिग्रहविग्रहस्य। व्यग्रस्य रागनिचयोर्मिनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम्॥5॥ संसारवृक्षमघबीजमनन्तकर्मशाखाशतं करणपत्रमनङ्गपुष्पम्। आरुह्य दुःखफलिनं पततो दयालोलक्ष्मीनृसिंह मम देहि करावलम्बम्॥6॥ संसारसर्पघनवक्त्रभयोग्रतीव्रदंष्ट्राकरालविषदग्धविनष्टमूर्तेः। नागारिवाहन सुधाब्धिनिवास शौरेलक्ष्मीनृसिंह मम...

READ WITHOUT DOWNLOAD
श्री लक्ष्मीनृसिंह स्तोत्रम्
Share This
Download this PDF