|| श्रीलक्ष्मीधराष्टकम् ||
मङ्गलं श्यामलं शीतलं कोमलं
राधिकावल्लभं निर्मलं माधवम् ।
मूरलीमोहनं देवकीनन्दनं
कृष्णनारायणं वासुदेवं भजे ॥ १॥
श्रीधरं सुन्दरं विष्णुदामोदर-
मिन्दिरावल्लभं देवपीताम्बरम् ।
गोपवृन्दारकं पापसङ्घातकं
सौख्यविस्तारकं वासुदेवं भजे ॥ २॥
दारवं भास्वरं गोलनेत्रोज्ज्वलं
घोषयात्राकरं चारुलीलाकरम् ।
नीलशैलेश्वरं श्रीपुरीनागरं
देवताशेखरं वासुदेवं भजे ॥ ३॥
भोगदं योगदं मोक्षदं केशवं
भक्तपालं जगन्नाथ-पापापहम् ।
नीलमेघावृतं चेलचामीकृतं
शान्तिदं स्वस्तिदं वासुदेवं भजे ॥ ४॥
राघवं बान्धवं जानकीनायकं
दैत्यसन्तारकं सत्यसम्पालकम् ।
कोशले नन्दितं वासवैर्वन्दितं
श्यामदूर्वादलं रामचन्द्रं भजे ॥ ५॥
नृसिंहं भीषणं दुष्टसंहारकं
सर्वगं शाश्वतं सिद्धविद्याधरम् ।
लोकनाथं महाविष्णु-चक्रायुधं
शर्वसर्वेश्वरं वासुदेवं भजे ॥ ६॥
केतनं नूतनं मन्दिरे शोभनं
वेतनं देहि मे त्वत्पुरे सत्वरम् ।
गुण्डिचावामनं घोषयात्राधनं
वेदवाणीश्वरं वासुदेवं भजे ॥ ७॥
स्यन्दने दर्शनं घोरतापापहं
मन्दिरे निर्जितं कालिआ नामकम् ।
सम्पदापत्सु वा ब्रह्मदारुप्रियं
कामनापूरकं वासुदेवं भजे ॥ ८॥
इति प्रदीप्तनन्दशर्मविरचितं श्रीलक्ष्मीधराष्टकं समाप्तम् ।
Read in More Languages:- hindiश्री महालक्ष्मी अष्टकम
- gujaratiમહાલક્ષ્મી અષ્ટકમ
- bengaliমহা লক্ষ্ম্যষ্টকম্
- englishShri Mahalakshmi Ashtakam
Found a Mistake or Error? Report it Now