|| महालिङ्गाष्टकम् ||
महालिङ्गं महादेवं महेश्वरमुमापतिम् ।
साम्बं मध्यार्जुनेशं तं गुरुं देवं नतोऽस्म्यहम् ॥ १॥
ज्योतिरूपं कृष्णरूपं सर्वरूपं जगत्पतिम् ।
इष्टार्थसिद्धिदं शम्भुं महालिङ्गं नतोऽस्म्यहम् ॥ २॥
काशिक्षेत्रसमानञ्च कैलासादधिकं प्रियम् ।
शाश्वतस्थिरवासं च महालिङ्गं नतोऽस्म्यहम् ॥ ३॥
बृहद्कुचाम्बासहितं मूकाम्बा तपसाफलम् ।
गणाध्यक्षं षण्मुखञ्च महालिङ्गं नतोऽस्म्यहम् ॥ ४॥
प्रदक्षिणादश्वमेधं नमनात्वाजपेयकम् ।
स्तोत्रात्श्रीराजसूयाख्यं स्मराणत्मुक्तिदायकम् ॥ ५॥
क्षेत्रवासश्च निर्मुक्त तीर्थस्नानैः सदा शुचि ।
पञ्चाक्षरजपाश्चैव महालिङ्गं प्रतुष्यति ॥ ६॥
यः प्रदोष महालिङ्गं रुद्रजापात्प्रदोषयेत् ।
स सर्वरोगनिर्मुक्त शतायुस्सुखमेततु ॥ ७॥
दर्शनात्सर्वपापघ्नं नमनात्वाञ्छितप्रदम् ।
स्मरणान्सर्वसायुज्यं महालिङ्गं नतोऽस्म्यहम् ॥ ८॥
महालिङ्गाष्टकं स्तोत्रं कृतं कष्टौघनाशनम् ।
महालिङ्गप्रेरितेन गोपालेन कृतं शुभम् ॥ ९॥
इति महालिङ्गाष्टकं सम्पूर्णम् ।
Read in More Languages:- sanskritश्री वैद्यनाथष्टकम्
- englishShankaracharya Krit Shivashtakam
- englishShri Ardhanaareeshwara Ashtakam
- englishShri Rudrashtakam
- hindiशंकराचार्य कृत शिवाष्टकम
- sanskritचिन्मय लिंगाष्टकम्
- englishLingashtakam
- gujaratiશ્રી લિઙ્ગાષ્ટકમ્
- bengaliলিঙ্গস্তকম
- odiaଲିଙ୍ଗଷ୍ଟାକମ୍ ଷ୍ଟ୍ରୋଟମ୍
- malayalamലിംഗാഷ്ടകം
- teluguలింగాష్టకం
- sanskritश्री अगस्त्य लिङ्गाष्टकम्
- hindiलिङ्गाष्टकम्
- sanskritश्री रंगनाथ अष्टकम्
Found a Mistake or Error? Report it Now