Download HinduNidhi App
Shri Radha

श्री राधापटल स्तोत्रम्

Radhapatal Astotram Sanskrit

Shri RadhaAshtakam (अष्टकम निधि)संस्कृत
Share This

|| श्री राधापटल स्तोत्रम् ||

ईश्वर उवाच ॥

प्रणवं पूर्वमुद्धृत्य हृन्मन्त्रं च ततः पठेत् ।
रमार्णेन युतो राधाकान्तः प्रोच्यस्ततः परम् ॥ १॥

शरणं पदमुच्चार्य ममेति पदमुच्चरेत् ।
मनुरेष तु श्रीराधाकृष्णयोः परमाद्भुतः ॥ २॥

जपमात्रेण जीवानां दृष्टादृष्टफलप्रदः ।
अस्मात्परतरो मन्त्रो नास्ति नास्ति वरानने ॥ ३॥

यस्मिञ्जप्ते तयोरेव स्वीयबुद्धिस्तु साधके ।
जायते कृतकृत्योसौ तथा भवति शाम्भवि ॥ ४॥

ध्रुवमुच्चार्य हृन्मन्त्रं वदेदथ रमार्णकम् ।
पावकं शेषसंयुक्तं धनेशं विद्ययान्वितम् ॥ ५॥

कामगं विष्णुशय्याढ्यं नभोरे चकया युतम् ।
कुबेरं केशवासक्तं बालाक्षीं कण्ठसङ्गताम् ॥ ६॥

चक्रिणं कामरूपाङ्कं जनकोत्तममेव च ।
वातारूढं समुच्चार्य षडाननमथानिलम् ॥ ७॥

बालेन्दुनाधिष्ठयन्तु लोहितं वातगं तथा ।
ह्लादिनीन्तु समुच्चार्य जपेदेनं महामनुम् ॥ ८॥

देवजाप्यं स्वेष्टदत्तं हैतीयजनगोचरम् ।
श्रीराधाकृष्णयोरेव हवात्संयोगदं परम् ॥ ९॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।
राधाधरसुधापानमत्ताय च नमो नमः ॥ १०॥

मालामन्त्रं प्रवक्ष्यामि सावधानावधारय ।
एकविंशाक्षरोह्येष दृष्टा दृष्टफलप्रदः ॥ ११॥

अस्थिसञ्ज्ञश्च रुधिरारूढस्तु सुमुखाङ्कुरः ।
रोचिष्मान्मुखवृत्तस्थो धनेशः शेषसंयुतः ॥ १२॥

वारिदः केशवारूढो लम्पटश्च पिनाकिना ।
युतः श्रीकण्ठसरूढो भरद्वाजो निवृत्तियुक् ॥ १३॥

चक्रोयुक्तश्चक्रोधिन्या वामदृक्सङ्गतस्तथा ।
सदाशिवो निवृत्तस्थो भुजङ्गेशी च सूक्ष्मगा ॥ १४॥

वज्रमुष्टिश्चन्द्रसंस्थो वृषघ्नो मात्रिकादिगः ।
पूर्वार्द्धमेतन्निर्णीतं परार्द्धं प्रोच्यतेधुना ॥ १५॥

हृदा रोचिष्मताशाकं नृसिंहास्त्रोरसि स्थितः ।
खड्गीशो देवमातृस्थोनुस्वारेण विभाषितः ॥ १६॥

दाता शेषासनस्थश्च वारुणो वातसङ्गतः ।
नरःश्रीकण्ठसंसक्तः समुच्चार्यो मनीषणा ॥ १७॥

शङ्कुकर्णः पावकेन सङ्गतो मायया पुनः ।
सुरेशः केशवारूढो शौरी श्रीकण्ठसङ्गतः ॥ १८॥

चञ्चलो व्योमरूपस्थो ह्लादिनीरुचिरेण च ।
केशवाङ्कगता चैव परार्द्धोयमुदाहृतः ॥ १९॥

इति श्रीराधापटलं समाप्तिमगात् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राधापटल स्तोत्रम् PDF

श्री राधापटल स्तोत्रम् PDF

Leave a Comment