Download HinduNidhi App
Shri Ram

राम पंचरत्न स्तोत्र

Rama Pancharatna Stotram Hindi

Shri RamStotram (स्तोत्र निधि)हिन्दी
Share This

|| राम पंचरत्न स्तोत्र ||

योऽत्रावतीर्य शकलीकृत- दैत्यकीर्ति-
र्योऽयं च भूसुरवरार्चित- रम्यमूर्तिः।

तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिः
सीतापतिर्जयति भूपतिचक्रवर्ती ।

ब्राह्मी मृतेत्यविदुषामप- लापमेतत्
सोढुं न चाऽर्हति मनो मम निःसहायम्।

वाच्छाम्यनुप्लवमतो भवतः सकाशा-
च्छ्रुत्वा तवैव करुणार्णवनाम राम।

देशद्विषोऽभिभवितुं किल राष्ट्रभाषां
श्रीभारतेऽमरगिरं विहितुं खरारे।

याचामहेऽनवरतं दृढसङ्घशक्तिं
नूनं त्वया रघुवरेण समर्पणीया।

त्वद्भक्ति- भावितहृदां दुरितं द्रुतं वै
दुःखं च भो यदि विनाशयसीह लोक

गोभूसुरामरगिरां दयितोऽसि चेत् त्वं
नून तदा तु विपदं हर चिन्तितोऽद्य।

बाल्येऽपि तातवचसा निकषा मुनीशान्
गत्वा रणेऽप्यवधि येन च ताटिकाऽऽख्या।

निर्भर्त्सिताश्च जगतीतलदुष्टसङ्घाः
श्रीर्वेदवाक्प्रियतमोऽवतु वेदवाचम्।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download राम पंचरत्न स्तोत्र PDF

राम पंचरत्न स्तोत्र PDF

Leave a Comment