Download HinduNidhi App
Share This

|| Rama Raksha Stotram ||

ōṃ asya śrī rāmarakṣā stōtramantrasya
budhakauśika ṛṣiḥ
śrī sītārāma chandrōdēvatā
anuṣṭup Chandaḥ
sītā śaktiḥ
śrīmad hanumān kīlakam
śrīrāmachandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ॥

dhyānam
dhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ
pītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam ।
vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ॥

stōtram
charitaṃ raghunāthasya śatakōṭi pravistaram ।
ēkaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam ॥ 1 ॥

dhyātvā nīlōtpala śyāmaṃ rāmaṃ rājīvalōchanam ।
jānakī lakṣmaṇōpētaṃ jaṭāmukuṭa maṇḍitam ॥ 2 ॥

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam ।
svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ॥ 3 ॥

rāmarakṣāṃ paṭhētprājñaḥ pāpaghnīṃ sarvakāmadām ।
śirō mē rāghavaḥ pātu phālaṃ (bhālaṃ) daśarathātmajaḥ ॥ 4 ॥

kausalyēyō dṛśaupātu viśvāmitrapriyaḥ śṛtī ।
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ॥ 5 ॥

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ ।
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ॥ 6 ॥

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit ।
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ॥ 7 ॥

sugrīvēśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ ।
ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt ॥ 8 ॥

jānunī sētukṛt-pātu jaṅghē daśamukhāntakaḥ ।
pādau vibhīṣaṇaśrīdaḥ pātu rāmō’khilaṃ vapuḥ ॥ 9 ॥

ētāṃ rāmabalōpētāṃ rakṣāṃ yaḥ sukṛtī paṭhēt ।
sa chirāyuḥ sukhī putrī vijayī vinayī bhavēt ॥ 10 ॥

pātāḻa-bhūtala-vyōma-chāriṇa-śchadma-chāriṇaḥ ।
na draṣṭumapi śaktāstē rakṣitaṃ rāmanāmabhiḥ ॥ 11 ॥

rāmēti rāmabhadrēti rāmachandrēti vā smaran ।
narō na lipyatē pāpairbhuktiṃ muktiṃ cha vindati ॥ 12 ॥

jagajjaitraika mantrēṇa rāmanāmnābhi rakṣitam ।
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ ॥ 13 ॥

vajrapañjara nāmēdaṃ yō rāmakavachaṃ smarēt ।
avyāhatājñaḥ sarvatra labhatē jayamaṅgaḻam ॥ 14 ॥

ādiṣṭavān-yathā svapnē rāmarakṣāmimāṃ haraḥ ।
tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ॥ 15 ॥

ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām ।
abhirāma-strilōkānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ॥ 16 ॥

taruṇau rūpasampannau sukumārau mahābalau ।
puṇḍarīka viśālākṣau chīrakṛṣṇājināmbarau ॥ 17 ॥

phalamūlāśinau dāntau tāpasau brahmachāriṇau ।
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau ॥ 18 ॥

śaraṇyau sarvasattvānāṃ śrēṣṭhau sarvadhanuṣmatām ।
rakṣaḥkula nihantārau trāyētāṃ nō raghūttamau ॥ 19 ॥

ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau ।
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gachChatām ॥ 20 ॥

sannaddhaḥ kavachī khaḍgī chāpabāṇadharō yuvā ।
gachChan manōrathānnaścha (manōrathō’smākaṃ) rāmaḥ pātu sa lakṣmaṇaḥ ॥ 21 ॥

rāmō dāśarathi śśūrō lakṣmaṇānucharō balī ।
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥

vēdāntavēdyō yajñēśaḥ purāṇa puruṣōttamaḥ ।
jānakīvallabhaḥ śrīmānapramēya parākramaḥ ॥ 23 ॥

ityētāni japēnnityaṃ madbhaktaḥ śraddhayānvitaḥ ।
aśvamēdhādhikaṃ puṇyaṃ samprāpnōti na saṃśayaḥ ॥ 24 ॥

rāmaṃ dūrvādaḻa śyāmaṃ padmākṣaṃ pītavāsasam ।
stuvanti nābhi-rdivyai-rnatē saṃsāriṇō narāḥ ॥ 25 ॥

rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram
kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam ।
rājēndraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim
vandē lōkābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ॥ 26 ॥

rāmāya rāmabhadrāya rāmachandrāya vēdhasē ।
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ 27 ॥

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma ।
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma ॥ 28 ॥

śrīrāma chandra charaṇau manasā smarāmi
śrīrāma chandra charaṇau vachasā gṛhṇāmi ।
śrīrāma chandra charaṇau śirasā namāmi
śrīrāma chandra charaṇau śaraṇaṃ prapadyē ॥ 29 ॥

mātā rāmō mat-pitā rāmachandraḥ
svāmī rāmō mat-sakhā rāmachandraḥ ।
sarvasvaṃ mē rāmachandrō dayāḻuḥ
nānyaṃ jānē naiva jānē na jānē ॥ 30 ॥

dakṣiṇē lakṣmaṇō yasya vāmē cha (tu) janakātmajā ।
puratō mārutiryasya taṃ vandē raghunandanam ॥ 31 ॥

lōkābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanētraṃ raghuvaṃśanātham ।
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmachandraṃ śaraṇyaṃ prapadyē ॥ 32 ॥

manōjavaṃ māruta tulya vēgaṃ
jitēndriyaṃ buddhimatāṃ variṣṭam ।
vātātmajaṃ vānarayūtha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadyē ॥ 33 ॥

kūjantaṃ rāmarāmēti madhuraṃ madhurākṣaram ।
āruhyakavitā śākhāṃ vandē vālmīki kōkilam ॥ 34 ॥

āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyōbhūyō namāmyaham ॥ 35 ॥

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām ।
tarjanaṃ yamadūtānāṃ rāma rāmēti garjanam ॥ 36 ॥

rāmō rājamaṇiḥ sadā vijayatē rāmaṃ ramēśaṃ bhajē
rāmēṇābhihatā niśācharachamū rāmāya tasmai namaḥ ।
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsōsmyahaṃ
rāmē chittalayaḥ sadā bhavatu mē bhō rāma māmuddhara ॥ 37 ॥

śrīrāma rāma rāmēti ramē rāmē manōramē ।
sahasranāma tattulyaṃ rāma nāma varānanē ॥ 38 ॥

iti śrībudhakauśikamuni virachitaṃ śrīrāma rakṣāstōtraṃ sampūrṇam ।

śrīrāma jayarāma jayajayarāma ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Rama Raksha Stotram PDF

Rama Raksha Stotram PDF

Leave a Comment