श्री शिव षडक्षर स्तोत्रम् PDF
Download PDF of Shiva Shadakshara Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
|| श्री शिव षडक्षर स्तोत्रम् || ओङ्कारं बिन्दुसम्युक्तं नित्यं ध्यायन्ति योगिनः । कामदं मोक्षदं चैव ओङ्काराय नमो नमः ॥ १ ॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २ ॥ महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देवं मकाराय नमो नमः ॥ ३ ॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं...
READ WITHOUT DOWNLOADश्री शिव षडक्षर स्तोत्रम्
READ
श्री शिव षडक्षर स्तोत्रम्
on HinduNidhi Android App