Download HinduNidhi App
Share This

॥ Ashtakam ॥

Namo Bhutanatham namo devadevam namah
Kaalakaalam namo divyatejam
Namah kaamabhasmam namash shaantashiilam
Bhaje Paarvatii vallabham niilakantham ॥

Sadaa tiirthasiddham sadaa bhaktaraksham
Sadaa shaivapuujyam sadaa shubhrabhasmam
Sadaa dhyaanayuktam sadaa jnaanatalpam
Bhaje Paarvatii vallabham niilakantham ॥

Shmashaanam shayaanam mahaasthaanavaasam
Shareeram gajaanaam sadaa charmaveshhtam
Pishaacham nishocham pashunaam pratishhtam
Bhaje Paarvatii vallabham niilakantham ॥

Phaninaagakanthe bhujangadyanekam
Gale rundamaalam mahaaviira shuuram
Kati vyaaghra charmam chitaabhasmalepam
Bhaje Paarvatii vallabham niilakantham ॥

Shirah shuddhagangaa shivaa vaamabhaagam
Brihaddiirghakesham sadaa maam trinetram
Phaninaagakarnam sadaa phaalachandram
Bhaje Paarvatii vallabham niilakantham ॥

Kare shuuldhaaram mahaakashtanaasham
Suresham varesham mahesham janesham
Dhaneshaamaresham ghvajesham giriisham
Bhaje Paarvatii vallabham niilakantham ॥

Udaasam sudaasam sukaailaasavaasam
Dharaanirdharam samsthitam hyaadidevam
Aajaahemakalpadrumam kalpasevyam
Bhaje Paarvatii vallabham niilakantham ॥

Muniinaam vareṇyam gunam ruupavarṇam
Dvijaih sampathtantam shivam vedashastram
Aho diinavatsam kripaalam mahesham
Bhaje Paarvatii vallabham niilakantham ॥

Sadaa bhaavanaatham sadaa sevyamaanam
Sadaa bhaktidevam sadaa pujyamaanam
Mayaa tiirthavaasam sadaa sevyamekam
Bhaje Paarvatii vallabham niilakantham ॥

Iti shriimachchankarayogiindra ,
viracitam Paarvatii vallabhaashtakam |

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App
Shri Parvativallabh Ashtakam PDF

Download Shri Parvativallabh Ashtakam PDF

Shri Parvativallabh Ashtakam PDF

Leave a Comment