Misc

Shri Tara Kavacham

Shri Tara Kavacham English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Shri Tara Kavacham ||
|| Ishvara Uvacha ||

Kotitantreshu Gopya
Hi Vidyatibhayamochini |
Divyam Hi Kavacham
Asyaha Shrunu Shrvakamadam ||

Asya Tarakavachasya
Akshobhya Rishi,
Trishtup Chhandah,
Bhagavati Tara Devata,
Sarvamantrasiddhisamriddhaye
Jape Viniyogah |

Pranavo Me Shirah Patu
Brahmarupa Maheshwari |
Lalate Patu Hreemkaro
Bijarupa Maheshwari ||

Strimkaro Vadane Nityam
Lajjarupa Maheshwari |
Hoomkarah Patu Hridaye
Bhavani Rupashaktidhrk ||

Phatkarah Patu Sarvanghe
Sarvasiddhifalaprada |
Kharva Mam Patu Deveshi
Gandayugme Bhayapaha ||

Nimnodari Sada Skandhayugme
Patu Maheshwari |
Vyaghra Charmavrita Katyam
Patu Devi Shivapriya ||

Pinonnatastanee Patu
Parshvayugme Maheshwari |
Raktavartulanetra Cha
Katideshe Sada’vatu ||

Lalajihva Sada Patu
Nabhow Bhuvaneshwari |
Karalasya Sada Patu
Lingam Devi Harapriya ||

Pingogrekajata Patu
anghayam Vighnanashini |
Prethakarparabhraddevi
Januchakre Maheshwari ||

NeelavarNa Sada Patu
Januni Sarvada Mama |
Nagakundaladhatri Cha
Patu Padyuge Tatah ||

Nagaharadhara Devi
Sarvangam Patu Sarvada |
Nagakankana Dhatri Cha
Patu Prantardeshatah ||

Chaturbhujasada Patu
Gamane Shatrunashini |
Khadgahasta Mahadevi
Shravane Patu Sarvada ||

Neelambaradhara Devi
Patu Mam Vighnanashini |
Kartrihasta Sada Patu
Vivade Shatrumadhyatah ||

Brahmarupadhara Devi
Sangrame Patu Sarvada |
Nagakankana Dhatri Cha
Bhojane Patu Sarvada ||

Shavakarnaa Mahadevi
Shayane Patu Sarvada |
Rasanaadhara Devi
Nidrayam Patu Sarvada ||

Dhanurbaanadhara Devi
Patu Mam Vighnasankule |
Naganchitakati Patu Devi
Mam Sarvakarmasu ||

Chinnamundadhara Devi
Kaane Patu Sarvada |
Chitaamadhyasthita Devi
Marane Patu Sarvada ||

Dveepicharmadhara Devi
Putradaaradhanaadishu |
Alankaaravitaa Devi Patu
Mam Haravallabha ||

Raksha Raksha Nadeekunje
Hoom Hoom Phat Susamnvite |
Bijarupa Mahadevi
Parvate Patu Sarvada ||

Manibhradvajrini Devi
Mahapatnisare Tatha |
Raksha Raksha Sada Hoom Hoom
Om Hreem Swaha Maheshwari ||

Pushpaketurajaraheti
Kaane Patu Sarvada |
Om Hreem Vajrapushpam Hum
Phat Prantare Sarvakamada ||

Om Pushpe Pushpe Mahapushpe
Patu Putran Maheshwari |
Hoom Swaha Shaktisamyukta
Daran Rakshatu Sarvada ||

Om Aam Hoom Swaha Maheshani
Patu Dyute Harapriya |
Om Hreem Sarvavighnotsaarini
Devi Vighnan Mam Sada’vatu ||

Om Pavitravajrabhume Hum
Phatswaha Samanvita |
Poorika Patu Mam Devi
Sarvavighnavinashini ||

Om Aah Surekhe Vajrarekhe
Hum Phatswahasamanvita |
Paataale Patu Sa Devi
Lakininamasamjnika ||

Hreemkaari Patu Mam Poorve
Shaktirupa Maheshwari |
Striimkaari Patu Deveshi
Vadhoorupa Maheshwari ||

Hoomswarupa Mahadevi
Patu Mam Krodharupini |
Phatswarupa Mahaamaya
Uttare Patu Sarvada ||

Pashcime Patu Mam Devi
Phatswarupa Harapriya |
Madhye Mam Patu Deveshi
Hoomswarupa Nagaatmaja ||

NeelavarNa Sada Patu
Sarvato Vaagbhava Sada |
Bhavani Patu Bhavane
Sarvaishwaryapradayini ||

Vidyadaanarata Devi
Vaktraneela Saraswati |
Shastre Vade Cha Sangrame
Jale Cha Vishame Girau ||

Bhima Rupa Sada Patu
Smashane Bhaya Nashini |
Bhuta Pretalaye Ghore
Durgama Shri Ghana Vatu ||

Patu Nityam Maheshani
Sarvatra Shiva Dootika |
Kavachasya Mahatmyam
Naham Varshashatairapi ||

Shaknomi Gaditum Devi Bhavet
Tasya Phalam Cha Yat |
Putra Daresu Bandhunam
Sarva Deshe Cha Sarvada ||

Na Vidyate Bhayam Tasya
Nripapujyo Bhavet Cha Sa |
Suchirbhutva’shuchirvapi
Kavacham Sarva Kamadam ||

Prapathan Va Smaran Martyo
Duhkhashoka Vivarjitah |
Sarva Shaastre Maheshani
Kavirad Bhavati Dhruvam ||

Sarva Vageeshwaro Martyo
Lokavashyo Dhaneeshwarah |
Rane Dyute Vivaade Cha
Jayastatra Bhaved Dhruvam ||

Putrapautanvito Martyo
Vilasi Sarva Yoshtitam |
Shatravo Dasatam Yanti
Sarvesham Vallabha Sada ||

Garvi Kharvi Bhavatyeva Vadi
Skhalati Darshanat |
Mrityushcha Vashyataam Yati
Daasastasya Avanibhujah ||

Prasangat Kathitam Sarvam
Kavacham Sarva Kamadam |
Prapathanva Smaran Martyo
Shaapa Anugrahe Kshamah ||

Anandavrinde Sindhoonaam
Adhipah Kavirad Bhavet |
Sarva Vageeshwaro Martyo
Lokavashyah Sada Sukhi ||

Guroh Prasadam Aasadya
Vidyam Praapya Sugopitam |
Tatraapi Kavacham Devi
Durlabham Bhuvanatraye ||

Gururdevo Hara Sakshat
Tat Patni Tu Harapriya |
Abhedenabhajedyastu
Tasya Siddhiduratah ||

Mantraacharaa Maheshani
Kathitaa Purvavatpriye |
Nabhou Jyotis Tatha Rakta
Hridayopari Chintayet ||

Aishvaryam Sukavitvam Cha
Maha Vaageeshvaro Nripah |
Nityam Tasya Maheshani
Mahilasangamam Charet ||

Panchaachaararato Martyo
Siddho Bhavati Naanyatha |
Shaktiyukto Bhaven Martyo
Siddho Bhavati Naanyatha ||

Brahma Vishnuscha Rudrascha
Ye Devaasuramaanushah |
Tam Drishtva Sadhakam Devi
Lajjaayuktaa Bhavanti Te ||

Svarge Martye Cha Paataale
Ye Devaah Siddhidaayakah |
Prashansanti Sada Devi Tam
Drishtva Sadhakottamam ||

Vighnaatmakashcha Ye Devaah
Svarge Martye Rasaatale |
Prashansanti Sada Sarve Tam
Drishtva Sadhakottamam ||

Iti Te Kathitam Devi Mayaa
Samyak Prikeertitam |
Bhuktimuktim Karam Saakshaat
Kalpavruksha Swaroopakam ||

Aasaadyaadyagurum Prasaadya Ya
Idam Kalpadrumaalamabhanam
Mohenaapi Madena Chaapi Rahito
Jaadyena Vaa Yujyate ।

Siddho’sau Bhuvi Sarvaduhkhavipadaam
Paaram Prayaatyantake
Mitram Tasya Nripaascha Devi
Vipado Nashyanti Tasyaashucha ॥

Tadgaatram Praapya Shastraani
Brahmasatraadeeni Vai Bhuvi
Tasya Gehe Sthiraa Lakshmih
Vani Vaktre Vased Dhruvam ॥

Idam Kavacham Jnaatvaa
Taaram Yo Bhajate Narah
Alpaayur Nirdhano Moorkho
Bhavatyevo Na Samshayah ॥

Likhitwaa Dhaarayed Yastu
Kanthe Vaa Mastake Bhuje
Tasya Sarvaartha Siddhih
Syaad Yadyan Manasi Vartate ॥

Gorochana Kumkumena
Raktachandanakena Vaa
Yaavakairvaa Maheshani
Likhen Mantram Samaahitah ॥

Ashtamyam Mangaladine
Chaturdasyaamathaapi Vaa
Sandhyaayaam Devadeveshi
Likhedyantram Samaahitah ॥

Maghaayaam Shravane Vaaapi
Revatyaam Vaa Visheshatah
Simharasau Gate Chandre
Karkatashte Divaakare ॥

Meenarasau Gurau Yaate
Vrishchikasthe Shanaishchare
Likhitwaa Dhaarayed Yastu
Uttaraabhimumukho Bhavet ॥

Shmashane prantare vapi
Shunyagare visheshatah.
Nishayam va likhenmantram
Tasya siddhirachanchala.

Bhurjapatre likhenmantram
Guruna cha maheshvari.
Dhyana-dharanayogena
Dharayed yastu bhaktitah.

Achirat tasya siddhih
Syan natra karya vicharana.

|| Iti Shri Tara Kavacham Sampurnam ||

Found a Mistake or Error? Report it Now

Shri Tara Kavacham PDF

Download Shri Tara Kavacham PDF

Shri Tara Kavacham PDF

Leave a Comment

Join WhatsApp Channel Download App