Download HinduNidhi App
Misc

श्री वैद्यनाथष्टकम्

Shri Vaidyanathashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

|| अष्टकम् ||

श्री राम सौमित्रिजतायुवेद
षडाननादित्य कुजार्चिताय।
श्री नीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ।

गङ्गा प्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मरकालहन्त्रे।
समस्त देवैरभिपूजिताय
श्री वैद्यनाथाय नमः शिवाय ।

भक्तः प्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम्।
प्रत्यक्ष लीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ।

प्रभूतवातादि समस्तरोग
प्रनाशकत्रे मुनिवन्दिताय।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ।

वाक्श्रोत्र नेत्राङ्घ्रि विहीनजन्तोः
वाक्श्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ।

वेदान्तवेद्याय जगन्मयाय
योगीश्वरद्येय पदाम्बुजाय ।
त्रिमुर्तिरूपाय सहस्र नाम्ने
श्री वैद्यनाथाय नमः शिवाय ।

स्वतीर्थमृद् भस्म्भृतान्ग भाजां
पिशाच दुखार्थि भयापहाय।
आत्मस्वरूपाय शरीर भाजां
श्री वैद्यनाथाय नमः शिवाय ।

श्री नीलकण्ठाय वृषध्वजाय
स्रवगन्ध भस्माद्यपि शोभिताय।
सुपुत्रदारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ।

|| फलस्तुति ||

वालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ।।

। इति श्री वैद्यनाथाष्टकम सम्पूर्णं ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री वैद्यनाथष्टकम् PDF

श्री वैद्यनाथष्टकम् PDF

Leave a Comment