Misc

Sri Adya Stotram

Sri Adya Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Adya Stotram ||

brahmōvāca |
śr̥ṇu vatsa pravakṣyāmi ādyāstōtraṁ mahāphalam |
yaḥ paṭhēt satataṁ bhaktyā sa ēva viṣṇuvallabhaḥ || 1 ||

mr̥tyurvyādhibhayaṁ tasya nāsti kiñcit kalau yugē |
aputrā labhatē putraṁ tripakṣaṁ śravaṇaṁ yadi || 2 ||

dvau māsau bandhanānmukti vipravaktrāt śrutaṁ yadi |
mr̥tavatsā jīvavatsā ṣaṇmāsaṁ śravaṇaṁ yadi || 3 ||

naukāyāṁ saṅkaṭē yuddhē paṭhanājjayamāpnuyāt |
likhitvā sthāpayēdgēhē nāgnicaurabhayaṁ kvacit || 4 ||

rājasthānē jayī nityaṁ prasannāḥ sarvadēvatā |
ōṁ hrīm |
brahmāṇī brahmalōkē ca vaikuṇṭhē sarvamaṅgalā || 5 ||

indrāṇī amarāvatyāmambikā varuṇālayē |
yamālayē kālarūpā kubērabhavanē śubhā || 6 ||

mahānandāgnikōṇē ca vāyavyāṁ mr̥gavāhinī |
nairr̥tyāṁ raktadantā ca aiśānyāṁ śūladhāriṇī || 7 ||

pātālē vaiṣṇavīrūpā siṁhalē dēvamōhinī |
surasā ca maṇidvipē laṅkāyāṁ bhadrakālikā || 8 ||

rāmēśvarī sētubandhē vimalā puruṣōttamē |
virajā auḍradēśē ca kāmākṣyā nīlaparvatē || 9 ||

kālikā vaṅgadēśē ca ayōdhyāyāṁ mahēśvarī |
vārāṇasyāmannapūrṇā gayākṣētrē gayēśvarī || 10 ||

kurukṣētrē bhadrakālī vrajē kātyāyanī parā |
dvārakāyāṁ mahāmāyā mathurāyāṁ mahēśvarī || 11 ||

kṣudhā tvaṁ sarvabhūtānāṁ vēlā tvaṁ sāgarasya ca |
navamī śuklapakṣasya kr̥ṣṇasyaikādaśī parā || 12 ||

dakṣasā duhitā dēvī dakṣayajñavināśinī |
rāmasya jānakī tvaṁ hi rāvaṇadhvaṁsakāriṇī || 13 ||

caṇḍamuṇḍavadhē dēvī raktabījavināśinī |
niśumbhaśumbhamathinī madhukaiṭabhaghātinī || 14 ||

viṣṇubhaktipradā durgā sukhadā mōkṣadā sadā |
ādyāstavamimaṁ puṇyaṁ yaḥ paṭhēt satataṁ naraḥ || 15 ||

sarvajvarabhayaṁ na syāt sarvavyādhivināśanam |
kōṭitīrthaphalaṁ tasya labhatē nātra saṁśayaḥ || 16 ||

jayā mē cāgrataḥ pātu vijayā pātu pr̥ṣṭhataḥ |
nārāyaṇī śīrṣadēśē sarvāṅgē siṁhavāhinī || 17 ||

śivadūtī ugracaṇḍā pratyaṅgē paramēśvarī |
viśālākṣī mahāmāyā kaumārī śaṅkhinī śivā || 18 ||

cakriṇī jayadātrī ca raṇamattā raṇapriyā |
durgā jayantī kālī ca bhadrakālī mahōdarī || 19 ||

nārasiṁhī ca vārāhī siddhidātrī sukhapradā |
bhayaṅkarī mahāraudrī mahābhayavināśinī || 20 ||

iti śrībrahmayāmalē brahmanāradasaṁvādē śrī ādyā stōtram ||

Found a Mistake or Error? Report it Now

Sri Adya Stotram PDF

Download Sri Adya Stotram PDF

Sri Adya Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App