|| श्री बाला कवचम् – २ (रुद्रयामले) ||
श्रीपार्वत्युवाच ।
देवदेव महादेव शङ्कर प्राणवल्लभ ।
कवचं श्रोतुमिच्छामि बालाया वद मे प्रभो ॥ १ ॥
श्रीमहेश्वर उवाच ।
श्रीबालाकवचं देवि महाप्राणाधिकं परम् ।
वक्ष्यामि सावधाना त्वं शृणुष्वावहिता प्रिये ॥ २ ॥
अथ ध्यानम् ।
अरुणकिरणजालैः रञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥
अथ कवचम् ।
वाग्भवः पातु शिरसि कामराजस्तथा हृदि ।
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १ ॥
ऐं क्लीं सौः वदने पातु बाला मां सर्वसिद्धये ।
हसकलह्रीं सौः पातु स्कन्धे भैरवी कण्ठदेशतः ॥ २ ॥
सुन्दरी नाभिदेशेऽव्याच्चर्चे कामकला सदा ।
भ्रूनासयोरन्तराले महात्रिपुरसुन्दरी ॥ ३ ॥
ललाटे सुभगा पातु भगा मां कण्ठदेशतः ।
भगोदया तु हृदये उदरे भगसर्पिणी ॥ ४ ॥
भगमाला नाभिदेशे लिङ्गे पातु मनोभवा ।
गुह्ये पातु महावीरा राजराजेश्वरी शिवा ॥ ५ ॥
चैतन्यरूपिणी पातु पादयोर्जगदम्बिका ।
नारायणी सर्वगात्रे सर्वकार्य शुभङ्करी ॥ ६ ॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे वैष्णवी तथा ।
पश्चिमे पातु वाराही ह्युत्तरे तु महेश्वरी ॥ ७ ॥
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च निरृतौ ।
वायव्यां पातु चामुण्डा चेन्द्राणी पातु चैशके ॥ ८ ॥
जले पातु महामाया पृथिव्यां सर्वमङ्गला ।
आकाशे पातु वरदा सर्वतो भुवनेश्वरी ॥ ९ ॥
इदं तु कवचं नाम देवानामपि दुर्लभम् ।
पठेत्प्रातः समुत्थाय शुचिः प्रयतमानसः ॥ १० ॥
नामयो व्याधयस्तस्य न भयं च क्वचिद्भवेत् ।
न च मारीभयं तस्य पातकानां भयं तथा ॥ ११ ॥
न दारिद्र्यवशं गच्छेत्तिष्ठेन्मृत्युवशे न च ।
गच्छेच्छिवपुरं देवि सत्यं सत्यं वदाम्यहम् ॥ १२ ॥
यदिदं कवचं ज्ञात्वा श्रीबालां यो जपेच्छिवे ।
स प्राप्नोति फलं सर्वं शिवसायुज्यसम्भवम् ॥ १३ ॥
इति श्रीरुद्रयामले श्री बाला कवचम् ।
Found a Mistake or Error? Report it Now