Misc

Sri Batuka Bhairava Kavacham

Sri Batuka Bhairava Kavacham English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Batuka Bhairava Kavacham ||

śrībhairava uvāca |
dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam |
mriyantē sādhakā yēna vinā śmaśānabhūmiṣu ||

raṇēṣu cātighōrēṣu mahāvāyujalēṣu ca |
śr̥ṅgimakaravajrēṣu jvarādivyādhivahniṣu ||

śrīdēvyuvāca |
kathayāmi śr̥ṇu prājña baṭōstu kavacaṁ śubham |
gōpanīyaṁ prayatnēna mātr̥jārōpamaṁ yathā ||

tasya dhyānam tridhā prōktaṁ sāttvikādiprabhēdataḥ |
sāttvikaṁ rājasaṁ caiva tāmasaṁ dēva tat śr̥ṇu ||

dhyānam –
vandē bālaṁ sphaṭikasadr̥śaṁ kuṇḍalōdbhāsivaktraṁ
divyākalpairnavamaṇimayaiḥ kiṅkiṇīnūpurādyaiḥ |
dīptākāraṁ viśadavadanaṁ suprasannaṁ trinētraṁ
hastābjābhyāṁ baṭukamaniśaṁ śūlakhaḍgaudadhānam || 1 ||

udyadbhāskarasannibhaṁ trinayanaṁ raktāṅgarāgasrajaṁ
smērāsyaṁ varadaṁ kapālamabhayaṁ śūlaṁ dadhānaṁ karaiḥ |
nīlagrīvamudārabhūṣaṇaśataṁ śītāṁśucūḍōjjvalaṁ
bandhūkāruṇavāsasaṁ bhayaharaṁ dēvaṁ sadā bhāvayē || 2 ||

dhyāyēnnīlādrikāntaṁ śaśiśakaladharaṁ muṇḍamālaṁ mahēśaṁ
digvastraṁ piṅgakēśaṁ ḍamarumatha sr̥ṇiṁ khaḍgaśūlābhayāni |
nāgaṁ ghaṇṭāṁ kapālaṁ karasarasiruhairvibhrataṁ bhīmadaṁṣṭraṁ
sarpākalpaṁ trinētraṁ maṇimayavilasatkiṅkiṇī nūpurāḍhyam || 3 ||

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ |

kavacam –
ōṁ śirō mē bhairavaḥ pātu lalāṭaṁ bhīṣaṇastathā |
nētrē ca bhūtahananaḥ sāramēyānugō bhruvau || 1

bhūtanāthaśca mē karṇau kapōlau prētavāhanaḥ |
nāsāpuṭau tathōṣṭhau ca bhasmāṅgaḥ sarvabhūṣaṇaḥ || 2

bhīṣaṇāsyō mamāsyaṁ ca śaktihastō galaṁ mama |
skandhau daityaripuḥ pātu bāhū atulavikramaḥ || 3

pāṇī kapālī mē pātu muṇḍamālādharō hr̥dam |
vakṣaḥsthalaṁ tathā śāntaḥ kāmacārī stanaṁ mama || 4

udaraṁ ca sa mē tuṣṭaḥ kṣētrēśaḥ pārśvatastathā |
kṣētrapālaḥ pr̥ṣṭhadēśaṁ kṣētrākhyō nābhitastathā || 5

kaṭiṁ pāpaughanāśaśca baṭukō liṅgadēśakam |
gudaṁ rakṣākaraḥ pātu ūrū rakṣākaraḥ sadā || 6

jānū ca ghurghurārāvō jaṅghē rakṣatu raktapaḥ |
gulphau ca pādukāsiddhaḥ pādapr̥ṣṭhaṁ surēśvaraḥ || 7

āpādamastakaṁ caiva āpaduddhāraṇastathā |
sahasrārē mahāpadmē karpūradhavalō guruḥ || 8

pātu māṁ vaṭukō dēvō bhairavaḥ sarvakarmasu |
pūrva syāmasitāṅgō mē diśi rakṣatu sarvadā || 9

āgnēyyāṁ ca ruruḥ pātu dakṣiṇē caṇḍabhairavaḥ |
nairr̥tyāṁ krōdhanaḥ pātu māmunmattastu paścimē || 10

vāyavyāṁ mē kapālī ca nityaṁ pāyāt surēśvaraḥ |
bhīṣaṇō bhairavaḥ pātūttarasyāṁ diśi sarvadā || 11

saṁhārabhairavaḥ pātu diśyaiśānyāṁ mahēśvaraḥ |
ūrdhvē pātu vidhātā vai pātālē nandikō vibhuḥ || 12

sadyōjātastu māṁ pāyāt sarvatō dēvasēvitaḥ |
vāmadēvō:’vatu prītō raṇē ghōrē tathāvatu || 13

jalē tatpuruṣaḥ pātu sthalē pātu guruḥ sadā |
ḍākinīputrakaḥ pātu dārāṁstu lākinīsutaḥ || 14

pātu sākalakō bhrātr̥̄n śriyaṁ mē satataṁ giraḥ |
lākinīputrakaḥ pātu paśūnaśvānajāṁstathā || 15

mahākālō:’vatu cchatraṁ sainyaṁ vai kālabhairavaḥ |
rājyaṁ rājyaśriyaṁ pāyāt bhairavō bhītihārakaḥ || 16

rakṣāhīnantu yat sthānaṁ varjitaṁ kavacēna ca |
tat sarvaṁ rakṣa mē dēva tvaṁ yataḥ sarvarakṣakaḥ || 17

ētat kavacamīśāna tava snēhāt prakāśitam |
nākhyēyaṁ naralōkēṣu sārabhūtaṁ ca suśriyam || 18

yasmai kasmai na dātavyaṁ kavacēśaṁ sudurlabham |
na dēyaṁ paraśiṣyēbhyaḥ kr̥paṇēbhyaśca śaṅkara || 19

yō dadāti niṣiddhēbhyaḥ sa vai bhraṣṭō bhavēddhruvam |
anēna kavacēśēna rakṣāṁ kr̥tvā dvijōttamaḥ || 20

vicaran yatra kutrāpi vighnaughaiḥ prāpyatē na saḥ |
mantrēṇa mriyatē yōgī kavacaṁ yanna rakṣitaḥ || 21

tasmāt sarvaprayatnēna durlabhaṁ pāpacētasām |
bhūrjē rambhātvacē vāpi likhitvā vidhivat prabhō || 22

dhārayēt pāṭhayēdvāpi sampaṭhēdvāpi nityaśaḥ |
samprāpnōti prabhāvaṁ vai kavacasyāsya varṇitam || 23

namō bhairavadēvāya sārabhūtāya vai namaḥ |
namastrailōkyanāthāya nāthanāthāya vai namaḥ || 24

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam ||

Found a Mistake or Error? Report it Now

Sri Batuka Bhairava Kavacham PDF

Download Sri Batuka Bhairava Kavacham PDF

Sri Batuka Bhairava Kavacham PDF

Leave a Comment

Join WhatsApp Channel Download App