Download HinduNidhi App
Misc

श्री दक्षिणकाली कवचम् १

Sri Dakshina Kali Kavacham 1 Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

|| श्री दक्षिणकाली कवचम् १ ||

भैरव उवाच ।
कालिका या महाविद्या कथिता भुवि दुर्लभा ।
तथाऽपि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १ ॥

कवचस्तु महादेवि कथयस्वानुकम्पया ।
यदि नो कथ्यते मातर्विमुञ्चामि तदा तनुम् ॥ २ ॥

श्रीदेव्युवाच ।
शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् ।
न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३ ॥

कालिका जगतां माता शोकदुःखविनाशिनी ।
विशेषतः कलियुगे महापातकहारिणी ॥ ४ ॥

अथ कवचम् –
काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।
कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५ ॥

विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।
उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६ ॥

वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।
घना ग्रीवं सदा पातु बलाका बाहुयुग्मकम् ॥ ७ ॥

मात्रा पातु करद्वन्द्वं वक्षो मुद्रा सदावतु ।
मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८ ॥

ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।
ऊरू माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकम् ॥ ९ ॥

कौमारी च कटिं पातु तथैव जानुयुग्मकम् ।
अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १० ॥

सन्धिस्थानं नारसिंही पत्रस्था देवतावतु ।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ११ ॥

तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।
ऊर्ध्वमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२ ॥

हिंस्रेभ्यः सर्वदा पातु साधकं च जलाधिकात् ।
दक्षिणाकालिका देवी व्यापकत्वे सदावतु ॥ १३ ॥

इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणाम् ।
न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४ ॥

कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ।
तत्र तत्राऽभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५ ॥

इति कालीकुलसर्वस्वे श्री दक्षिणकालिका कवचम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री दक्षिणकाली कवचम् १ PDF

श्री दक्षिणकाली कवचम् १ PDF

Leave a Comment