Download HinduNidhi App
Misc

Sri Dakshina Kali Trishati Stotram

MiscStotram (स्तोत्र संग्रह)English
Share This

|| Sri Dakshina Kali Trishati Stotram ||

asya śrīsarvamaṅgalavidyāyā nāma śrīdakṣiṇakālikā triśatīstōtra mahāmantrasya śrīkālabhairava r̥ṣiḥ anuṣṭup chandaḥ śrīdakṣiṇakālikā dēvatā hrīṁ bījaṁ hūṁ śaktiḥ krīṁ kīlakaṁ śrīdakṣiṇakālikā prasādasiddhyarthē japē viniyōgaḥ |

r̥ṣyādinyāsaḥ –
śrīkālabhairavarṣayē namaḥ śirasi |
anuṣṭup chandasē namō mukhē |
śrīdakṣiṇakālikāyai dēvatāyai namō hr̥di |
hrīṁ bījāya namō guhyē |
hūṁ śaktayē namaḥ pādayōḥ |
krīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
krāṁ aṅguṣṭhābhyāṁ namaḥ |
krīṁ tarjanībhyāṁ namaḥ |
krūṁ madhyamābhyāṁ namaḥ |
kraiṁ anāmikābhyāṁ namaḥ |
krauṁ kaniṣṭhikābhyāṁ namaḥ |
kraḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
krāṁ hr̥dayāya namaḥ |
krīṁ śirasē svāhā |
krūṁ śikhāyai vaṣaṭ |
kraiṁ kavacāya hum |
krauṁ nētratrayāya vauṣaṭ |
kraḥ astrāya phaṭ |

dhyānam –
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśānālayavāsinīm || 1 ||

śyāmāṅgīṁ digvasanāṁ śavaśivahr̥dayasthāṁ sadā lōlajihvāṁ
dōrdaṇḍaiḥ kluptakāñcīṁ vikasitavadanāṁ bhīmadaṁṣṭrāṁ trinētrām |
muṇḍasragbhūṣaṇāṁ hastavidhr̥tavaradābhītinistriṁśamuṇḍāṁ
dhyāyētprēmṇā mahākālaratiparasukhīṁ dakṣiṇāṁ kālikāṁ tām || 2 ||

pañcōpacāra pūjā –
laṁ pr̥thivyātmanē gandhaṁ kalpayāmi namaḥ |
haṁ ākāśātmanē puṣpāṇi kalpayāmi namaḥ |
yaṁ vāyvātmanē dhūpaṁ kalpayāmi namaḥ |
raṁ agnyātmanē dīpaṁ kalpayāmi namaḥ |
vaṁ amr̥tātmanē amr̥taṁ mahānaivēdyaṁ kalpayāmi namaḥ |
saṁ sarvātmanē sarvōpacārān kalpayāmi namaḥ |

atha stōtram |
krīṅkārī krīmpadākārā krīṅkāramantrapūraṇā |
krīṁmatī krīmpadāvāsā krīmbījajapatōṣiṇī || 1 ||

krīṅkārasattvā krīmātmā krīmbhūṣā krīṁmanusvarāṭ |
krīṅkāragarbhā krīṁsañjñā krīṅkāradhyēyarūpiṇī || 2 ||

krīṅkārāttamanuprauḍhā krīṅkāracakrapūjitā |
krīṅkāralalanānandā krīṅkārālāpatōṣiṇī || 3 ||

krīṅkalānādabindusthā krīṅkāracakravāsinī |
krīṅkāralakṣmīḥ krīṁśaktiḥ krīṅkāramanumaṇḍitā || 4 ||

krīṅkārānandasarvasvā krīñjñēyalakṣyamātragā |
krīṅkārabindupīṭhasthā krīṅkāranādamōdinī || 5 ||

krīntattvajñānavijñēyā krīṅkārayajñapālinī |
krīṅkāralakṣaṇānandā krīṅkāralayalālasā || 6 ||

krīṁmērumadhyagāsthānā krīṅkārādyavarārṇabhūḥ |
krīṅkāravarivasyāḍhyā krīṅkāragānalōlupā || 7 ||

krīṅkāranādasampannā krīṅkāraikākṣarātmikā |
krīmādiguṇavargāttatritayādyāhutipriyā || 8 ||

krīṅklinnaramaṇānandamahākālavarāṅganā |
krīṁlāsyatāṇḍavānandā krīṅkārabhōgamōkṣadā || 9 ||

krīṅkārayōginīsādhyōpāstisarvasvagōcarā |
krīṅkāramātr̥kāsiddhavidyārājñīkalēvarā || 10 ||

hūṅkāramantrā hūṅgarbhā hūṅkāranādagōcarā |
hūṅkārarūpā hūṅkārajñēyā hūṅkāramātr̥kā || 11 ||

hūmphaṭkāramahānādamayī hūṅkāraśālinī |
hūṅkārajapasammōdā hūṅkārajāpavākpradā || 12 ||

hūṅkārahōmasamprītā hūṅkāratantravāhinī |
hūṅkāratattvavijñānajñātr̥jñēyasvarūpiṇī || 13 ||

hūṅkārajāpajāḍyaghnī hūṅkārajīvanāḍikā |
hūṅkāramūlamantrātmā hūṅkārapāramārthikā || 14 ||

hūṅkāraghōṣaṇāhlādā hūṅkāraikaparāyaṇā |
hūṅkārabījasaṅkluptā hūṅkāravaradāyinī || 15 ||

hūṅkāradyōtanajyōtirhūṅkāranīlabhāratī |
hūṅkārālambanādhārā hūṅkārayōgasaukhyadā || 16 ||

hūṅkārajhaṅkr̥tākārā hūṅkārāñcitavāgjharī |
hūṅkāracaṇḍīpārīṇānandajhillīsvarūpiṇī || 17 ||

hrīṅkāramantragāyatrī hrīṅkārasārvakāmikī |
hrīṅkārasāmasarvasvā hrīṅkārarājayōginī || 18 ||

hrīṅkārajyōtiruddāmā hrīṅkāramūlakāraṇā |
hrīṅkārōttasaparyāḍhyā hrīṅkāratantramātr̥kā || 19 ||

hrīñjahallakṣaṇābhr̥ṅgī hrīṅkārahaṁsanādinī |
hrīṅkāratāriṇīvidyā hrīṅkārabhuvanēśvarī || 20 ||

hrīṅkārakālikāmūrtirhrīṅkāranādasundarī |
hrīṅkārajñānavijñānā hrīṅkārakālamōhinī || 21 ||

hrīṅkārakāmapīṭhasthā hrīṅkārasaṁskr̥tākhilā |
hrīṅkāraviśvasambhārā hrīṅkārāmr̥tasāgarā || 22 ||

hrīṅkāramantrasannaddhā hrīṅkārarasapūrṇagā |
hrīṅkāramāyāvirbhāvā hrīṅkārasarasīruhā || 23 ||

hrīṅkārakalanādhārā hrīṅkāravēdamātr̥kā |
hrīṅkārajñānamandārā hrīṅkārarājahaṁsinī || 24 ||

danturā dakṣayajñaghnī dayā dakṣiṇakālikā |
dakṣiṇācārasuprītā daṁśabhīrubalipriyā || 25 ||

dakṣiṇābhimukhī dakṣā datrōtsēkapradāyikā |
darpaghnī darśakuhvaṣṭamīyāmyārādhanapriyā || 26 ||

darśanapratibhūrdambhahantrī dakṣiṇatallajā |
kṣityāditattvasambhāvyā kṣityuttamagatipradā || 27 ||

kṣipraprasāditā kṣiprā kṣitivardhanasaṁsthitā |
kṣiprāgaṅgādinadyambhaḥpravāhavāsatōṣiṇī || 28 ||

kṣitijāharniśōpāsājapapārāyaṇapriyā |
kṣidrādigrahanakṣatrajyōtīrūpaprakāśikā || 29 ||

kṣitīśādijanārādhyā kṣipratāṇḍavakāriṇī |
kṣipāpraṇayanunnātmaprēritākhilayōginī || 30 ||

kṣitipratiṣṭhitārādhyā kṣitidēvādipūjitā |
kṣitivr̥ttisusampannōpāsakapriyadēvatā || 31 ||

ṇēkārarūpiṇī nētrī nētrāntānugrahapradā |
nētrasārasvatōnmēṣā nējitākhilasēvakā || 32 ||

ṇēkārajyōtirābhāsā nētratrayavirājitā |
nētrāñjanasavarṇāṅgī nētrabindūjjvalatprabhā || 33 ||

ṇēkāraparvatēndrāgrasamudyadamr̥tadyutiḥ |
nētrātītaprakāśārciraśēṣajanamōhinī || 34 ||

ṇēkāramūlamantrārtharahasyajñānadāyinī |
ṇēkārajapasuprītā nētrānandasvarūpiṇī || 35 ||

kālī kālaśavārūḍhā kāruṇyāmr̥tasāgarā |
kāntārapīṭhasaṁsthānā kālabhairavapūjitā || 36 ||

kāśīkāśmīrakāmpilyakāñcīkailāsavāsinī |
kāmākṣī kālikā kāntā kāṣṭhāmbarasuśōbhanā || 37 ||

kālahr̥nnaṭanānandā kāmākhyādisvarūpiṇī |
kāvyāmr̥tarasānandā kāmakōṭivilāsinī || 38 ||

liṅgamūrtisusampr̥ktā liṣṭāṅgacandraśēkharā |
limpākanādasantuṣṭā liṅgitāṣṭakalēvarā || 39 ||

likāramantrasaṁsiddhā ligulālanaśālinī |
likṣāmātrāṇusūkṣmābhā liṅgiliṅgapradīpinī || 40 ||

likhitākṣaravinyāsā liptakālāṅgaśōbhanā |
liṅgōpahitasūkṣmārthadyōtanajñānadāyinī || 41 ||

lipilēkhyapramāṇādilakṣitātmasvarūpiṇī |
likārāñcitamantraprajāpajīvanavardhanī || 42 ||

liṅgakēṣṭāśaṣaḍvaktrapriyasūnumatallikā |
kēlihāsapriyasvāntā kēvalānandarūpiṇī || 43 ||

kēdārādisthalāvāsā kēkinartanalōlupā |
kēnādyupaniṣatsārā kētumālādivarṣapā || 44 ||

kēralīyamatāntasthā kēndrabindutvagōcarā |
kēnātyādyujjvalakrīḍārasabhāvajñalālasā || 45 ||

kēyūranūpurasthānamaṇibandhāhibhūṣitā |
kēnāramālikābhūṣā kēśavādisamarcitā || 46 ||

kēśakālābhrasaundaryā kēvalātmavilāsinī |
krīṅkārabhavanōdyuktā krīṅkāraikaparāyaṇā || 47 ||

krīṁmuktidānamandārā krīmyōginīvilāsinī |
krīṅkārasamayācāratatparaprāṇadhāriṇī || 48 ||

krīñjapāsaktahr̥ddēśavāsinī krīṁmanōharā |
krīṅkāramantrālaṅkārā krīñcaturvargadāyikā || 49 ||

krīṅkaulamārgasampannapuraścaraṇadōhadā |
krīṅkāramantrakūpārōtpannapīyūṣaśēvadhiḥ || 50 ||

krīṅkārādyantahūṁhrīmphaṭsvāhādiparivartanī |
krīṅkārāmr̥tamādhuryarasajñārasanāgragā || 51 ||

krīñjāpadivyarājīvabhramarī krīṁhutāśanī |
krīṅkārahōmakuṇḍāgnijihvāpratyakṣarūpiṇī || 52 ||

krīṁsampuṭārcanādhāraṇānandasvāntalāsinī |
krīṅkārasumanōgranthamālikāpriyadhāriṇī || 53 ||

krīṅkāraikākṣarīmantrasvādhīnaprāṇavallabhā |
krīṅkārabījasandhānajapadhyānavaśaṁvadā || 54 ||

krīṅkārōjjr̥mbhanādāntamantramātrasvatantragā |
krīṅkārōnnatavidyāṅgaśāktācārābhinandinī || 55 ||

krīṁrandhraguhyabhāvajñayōginīparatantragā |
krīṅkālītāriṇīsundaryādividyāsvarūpiṇī || 56 ||

krīṅkārapañcabhūtātmaprāpañcikakuṭumbinī |
krīṅkārōrvyādiniśśēṣatattvakūṭavijr̥mbhiṇī || 57 ||

krīṅkāramantraśaktipravinyastakr̥tyapañcakā |
krīṁnirvartitaviśvāṇḍakalpapralayasākṣiṇī || 58 ||

krīṅkāravidyucchaktipraṇunnasarvajagatkriyā |
krīṅkāramātrasatyādisarvalōkapracālinī || 59 ||

krīṅkārayōgasaṁlīnadaharākāśabhāsinī |
krīṁsaṁlagnaparaḥkōṭisaṅkhyāmantrajapapriyā || 60 ||

krīṅkārabinduṣaṭkōṇanavakōṇapratiṣṭhitā |
krīṅkāravr̥ttapadmāṣṭadalabhūpuraniṣṭhitā || 61 ||

krīṅkārajāpabhaktaughanityanissīmaharṣadā |
krīntripañcāracakrasthā krīṅkālyugrādisēvitā || 62 ||

krīṅkārajāpahr̥dvyōmacandrikā krīṅkarālikā |
krīṅkārabrahmarandhrasthabrahmajñēyasvarūpiṇī || 63 ||

krīmbrāhmīnārasiṁhyādiyōginyāvr̥tasundarī |
krīṅkārasādhakaunnatyasāmōdasiddhidāyinī || 64 ||

hūṅkāratārā hūmbījajapatatparamōkṣadā |
hūntraividyadharāmnāyānvīkṣikyādipradāyikā || 65 ||

hūṁvidyāsādhanāmātracaturvargaphalapradā |
hūñjāpakatrayastriṁśatkōṭidēvaprapūjitā || 66 ||

hūṅkārabījasampannā hūṅkārōttāraṇāmbikā |
hūmphaṭkārasudhāmūrtirhūmphaṭsvāhāsvarūpiṇī || 67 ||

hūṅkārabījagūḍhātmavijñānavaibhavāmbikā |
hūṅkāraśrutiśīrṣōktavēdāntatattvarūpiṇī || 68 ||

hūṅkārabindunādāntacandrārdhavyāpikōnmanī |
hūṅkārājñāsahasrārajāgratsvapnasuṣuptigā || 69 ||

hūmprāgdakṣiṇapāścātyōttarānvayacatuṣkagā |
hūṁvahnisūryasōmākhyakuṇḍalinyāttaśaktikā || 70 ||

hūṅkārēcchākriyājñānaśaktitritayarūpiṇī |
hūṁrasāsthivasāmāṁsāsr̥ṅmajjāśukraniṣṭhitā || 71 ||

hūṅkāravananīlāṁśumēghanādānulāsinī |
hūṅkārajapasānandapuraścaraṇakāmadā || 72 ||

hūṅkārakalanākālanairguṇyaniṣkriyātmikā |
hūṅkārabrahmavidyādigurūttamasvarūpiṇī || 73 ||

hūṅkārasphōṭanānandaśabdabrahmasvarūpiṇī |
hūṅkāraśāktatantrādiparamēṣṭhigurūttamā || 74 ||

hūṅkāravēdamantrōktamahāvidyāprabōdhinī |
hūṅkārasthūlasūkṣmātparabrahmasvarūpiṇī || 75 ||

hūṅkāranirguṇabrahmacitsvarūpaprakāśikā |
hūṁnirvikārakālātmā hūṁśuddhasattvabhūmikā || 76 ||

hrīmaṣṭabhairavārādhyā hrīmbījādimanupriyā |
hrīñjayādyaṅkapīṭhākhyaśaktyārādhyapadāmbujā || 77 ||

hrīṁmahatsiṁhadhūmrādibhairavyarcitapādukā |
hrīñjapākaravīrārkapuṣpahōmārcanapriyā || 78 ||

hrīṅkāranaigamākārā hrīṁsarvadēvarūpiṇī |
hrīṅkūrcakālikākūṭavākprasiddhipradāyikā || 79 ||

hrīṅkārabījasampannavidyārājñīsamādhigā |
hrīṅkārasaccidānandaparabrahmasvarūpiṇī || 80 ||

hrīṁhr̥llēkhākhyamantrātmā hrīṅkr̥ṣṇaraktamāninī |
hrīmpiṇḍakartarībījamālādimantrarūpiṇī || 81 ||

hrīṁnirvāṇamayī hrīṅkāramahākālamōhinī |
hrīṁmatī hrīmparāhlādā hrīṁ hrīṅkāraguṇāvr̥tā || 82 ||

hrīmādisarvamantrasthā hrīṅkārajvalitaprabhā |
hrīṅkārōrjitapūjēṣṭā hrīṅkāramātr̥kāmbikā || 83 ||

hrīṅkāradhyānayōgēṣṭā hrīṅkāramantravēginī |
hrīmādyantavihīnasvarūpiṇī hrīmparātparā || 84 ||

hrīmbhadrātmajarōciṣṇuhastābjavaravarṇinī |
svāhākārāttahōmēṣṭā svāhā svādhīnavallabhā || 85 ||

svāntaprasādanairmalyavaradānābhivarṣiṇī |
svādhiṣṭhānādipadmasthā svārājyasiddhidāyikā || 86 ||

svādhyāyatatparaprītā svāminī svādalōlupā |
svācchandyaramaṇaklinnā svādvīphalarasapriyā || 87 ||

svāsthyalīnajapaprītā svātantryacaritārthakā |
svādiṣṭhacaṣakāsvādaprēmōllāsitamānasā || 88 ||

hāyanādyanibaddhātmā hāṭakādripradāyinī |
hārīkr̥tanr̥muṇḍālirhānivr̥ddhyādikāraṇā || 89 ||

hānadānādigāmbhīryadāyinī hārirūpiṇī |
hārahārādimādhuryamadirāpānalōlupā || 90 ||

hāṭakēśāditīrthasthakālakālapriyaṅkarī |
hāhāhūhvādigandharvagānaśravaṇalālasā || 91 ||

hārikaṇṭhasvarasthāyyālāpanādirasātmikā |
hārdasyandikaṭākṣaprapālitōpāsakāvalī || 92 ||

hālāhalāśanaprēmaphalinī hāvaśālinī |
hāsaprakāśavadanāmbhōruhānanditākhilā || 93 ||

atha phalaśrutiḥ –
vidyārājñīvarṇamālākramakalpitanāmakam |
kālīsānniddhyasampannaṁ vidyāgūḍhārthasampuṭam || 1 ||

ētadyaḥ parayā bhaktyā triśatīstōtramuttamam |
sarvamaṅgalavidyākhyaṁ triśatīsaṅkhyayā japēt || 2 ||

viśvaṁ kālīmayaṁ paśyan kālōbhāvasamāhitaḥ |
pūjāhōmajapadhyānakramasambhr̥tasādhanaḥ || 3 ||

guruvidyākālikātmatanmayatvapariṣkr̥taḥ |
śucissauśīlyavān yōgī samādhyānandatatparaḥ || 4 ||

vidyātādātmyasaṁsiddhaguptatattvajñamantriṇaḥ |
tasyā:’sādhyaṁ kvacinnāsti sarvamaṅgalamāpnuyāt || 5 ||

varṇagūḍhārthabhāvaṁ yō dhyāyan mantraṁ japēt sadā |
krīṁ svāhā dakṣiṇē caiva kālikē kālikādalam || 6 ||

kālabhāgastu hūṅkārō hrīṅkālakālikāṁśakaḥ |
ṣaṭkōṇaṁ navakōṇaṁ ca kālikācakramīritam || 7 ||

śēṣaṁ tu kālacakraṁ hi kālīkālamayaṁ samam |
gūḍhaṁ vijānataḥ kālī viharēddhr̥di sarvadā || 8 ||

saubhāgyadāyinī mātā prēmabhaktivaśaṁvadā |
yōginīmānasōllāsā śrīmahākālarañjanī || 9 ||

śr̥ṅgāralōlāsammugdhā lālityamattakāśinī |
asamānadayāśīlā bhaktalālanalōlupā || 10 ||

naiva yacchēdabhaktāya gōpanīyamimaṁ stavam |
yastu mōhavaśādyacchēt pāpiṣṭhassa bhavēddhr̥vam || 11 ||

pārāyaṇāt prēmabhaktyā labhatē kṣēmamuttamam |
kālīmayaḥ puṇyamūrtiścirañjīvī ca mōkṣabhāk || 12 ||

iti śrīkālītantrē śrīsarvamaṅgalavidyā nāma śrī dakṣiṇakālikā triśatī stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Dakshina Kali Trishati Stotram PDF

Sri Dakshina Kali Trishati Stotram PDF

Leave a Comment