Misc

Sri Dakshina Kali Trishati Stotram

Sri Dakshina Kali Trishati Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Dakshina Kali Trishati Stotram ||

asya śrīsarvamaṅgalavidyāyā nāma śrīdakṣiṇakālikā triśatīstōtra mahāmantrasya śrīkālabhairava r̥ṣiḥ anuṣṭup chandaḥ śrīdakṣiṇakālikā dēvatā hrīṁ bījaṁ hūṁ śaktiḥ krīṁ kīlakaṁ śrīdakṣiṇakālikā prasādasiddhyarthē japē viniyōgaḥ |

r̥ṣyādinyāsaḥ –
śrīkālabhairavarṣayē namaḥ śirasi |
anuṣṭup chandasē namō mukhē |
śrīdakṣiṇakālikāyai dēvatāyai namō hr̥di |
hrīṁ bījāya namō guhyē |
hūṁ śaktayē namaḥ pādayōḥ |
krīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
krāṁ aṅguṣṭhābhyāṁ namaḥ |
krīṁ tarjanībhyāṁ namaḥ |
krūṁ madhyamābhyāṁ namaḥ |
kraiṁ anāmikābhyāṁ namaḥ |
krauṁ kaniṣṭhikābhyāṁ namaḥ |
kraḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
krāṁ hr̥dayāya namaḥ |
krīṁ śirasē svāhā |
krūṁ śikhāyai vaṣaṭ |
kraiṁ kavacāya hum |
krauṁ nētratrayāya vauṣaṭ |
kraḥ astrāya phaṭ |

dhyānam –
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalajjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśānālayavāsinīm || 1 ||

śyāmāṅgīṁ digvasanāṁ śavaśivahr̥dayasthāṁ sadā lōlajihvāṁ
dōrdaṇḍaiḥ kluptakāñcīṁ vikasitavadanāṁ bhīmadaṁṣṭrāṁ trinētrām |
muṇḍasragbhūṣaṇāṁ hastavidhr̥tavaradābhītinistriṁśamuṇḍāṁ
dhyāyētprēmṇā mahākālaratiparasukhīṁ dakṣiṇāṁ kālikāṁ tām || 2 ||

pañcōpacāra pūjā –
laṁ pr̥thivyātmanē gandhaṁ kalpayāmi namaḥ |
haṁ ākāśātmanē puṣpāṇi kalpayāmi namaḥ |
yaṁ vāyvātmanē dhūpaṁ kalpayāmi namaḥ |
raṁ agnyātmanē dīpaṁ kalpayāmi namaḥ |
vaṁ amr̥tātmanē amr̥taṁ mahānaivēdyaṁ kalpayāmi namaḥ |
saṁ sarvātmanē sarvōpacārān kalpayāmi namaḥ |

atha stōtram |
krīṅkārī krīmpadākārā krīṅkāramantrapūraṇā |
krīṁmatī krīmpadāvāsā krīmbījajapatōṣiṇī || 1 ||

krīṅkārasattvā krīmātmā krīmbhūṣā krīṁmanusvarāṭ |
krīṅkāragarbhā krīṁsañjñā krīṅkāradhyēyarūpiṇī || 2 ||

krīṅkārāttamanuprauḍhā krīṅkāracakrapūjitā |
krīṅkāralalanānandā krīṅkārālāpatōṣiṇī || 3 ||

krīṅkalānādabindusthā krīṅkāracakravāsinī |
krīṅkāralakṣmīḥ krīṁśaktiḥ krīṅkāramanumaṇḍitā || 4 ||

krīṅkārānandasarvasvā krīñjñēyalakṣyamātragā |
krīṅkārabindupīṭhasthā krīṅkāranādamōdinī || 5 ||

krīntattvajñānavijñēyā krīṅkārayajñapālinī |
krīṅkāralakṣaṇānandā krīṅkāralayalālasā || 6 ||

krīṁmērumadhyagāsthānā krīṅkārādyavarārṇabhūḥ |
krīṅkāravarivasyāḍhyā krīṅkāragānalōlupā || 7 ||

krīṅkāranādasampannā krīṅkāraikākṣarātmikā |
krīmādiguṇavargāttatritayādyāhutipriyā || 8 ||

krīṅklinnaramaṇānandamahākālavarāṅganā |
krīṁlāsyatāṇḍavānandā krīṅkārabhōgamōkṣadā || 9 ||

krīṅkārayōginīsādhyōpāstisarvasvagōcarā |
krīṅkāramātr̥kāsiddhavidyārājñīkalēvarā || 10 ||

hūṅkāramantrā hūṅgarbhā hūṅkāranādagōcarā |
hūṅkārarūpā hūṅkārajñēyā hūṅkāramātr̥kā || 11 ||

hūmphaṭkāramahānādamayī hūṅkāraśālinī |
hūṅkārajapasammōdā hūṅkārajāpavākpradā || 12 ||

hūṅkārahōmasamprītā hūṅkāratantravāhinī |
hūṅkāratattvavijñānajñātr̥jñēyasvarūpiṇī || 13 ||

hūṅkārajāpajāḍyaghnī hūṅkārajīvanāḍikā |
hūṅkāramūlamantrātmā hūṅkārapāramārthikā || 14 ||

hūṅkāraghōṣaṇāhlādā hūṅkāraikaparāyaṇā |
hūṅkārabījasaṅkluptā hūṅkāravaradāyinī || 15 ||

hūṅkāradyōtanajyōtirhūṅkāranīlabhāratī |
hūṅkārālambanādhārā hūṅkārayōgasaukhyadā || 16 ||

hūṅkārajhaṅkr̥tākārā hūṅkārāñcitavāgjharī |
hūṅkāracaṇḍīpārīṇānandajhillīsvarūpiṇī || 17 ||

hrīṅkāramantragāyatrī hrīṅkārasārvakāmikī |
hrīṅkārasāmasarvasvā hrīṅkārarājayōginī || 18 ||

hrīṅkārajyōtiruddāmā hrīṅkāramūlakāraṇā |
hrīṅkārōttasaparyāḍhyā hrīṅkāratantramātr̥kā || 19 ||

hrīñjahallakṣaṇābhr̥ṅgī hrīṅkārahaṁsanādinī |
hrīṅkāratāriṇīvidyā hrīṅkārabhuvanēśvarī || 20 ||

hrīṅkārakālikāmūrtirhrīṅkāranādasundarī |
hrīṅkārajñānavijñānā hrīṅkārakālamōhinī || 21 ||

hrīṅkārakāmapīṭhasthā hrīṅkārasaṁskr̥tākhilā |
hrīṅkāraviśvasambhārā hrīṅkārāmr̥tasāgarā || 22 ||

hrīṅkāramantrasannaddhā hrīṅkārarasapūrṇagā |
hrīṅkāramāyāvirbhāvā hrīṅkārasarasīruhā || 23 ||

hrīṅkārakalanādhārā hrīṅkāravēdamātr̥kā |
hrīṅkārajñānamandārā hrīṅkārarājahaṁsinī || 24 ||

danturā dakṣayajñaghnī dayā dakṣiṇakālikā |
dakṣiṇācārasuprītā daṁśabhīrubalipriyā || 25 ||

dakṣiṇābhimukhī dakṣā datrōtsēkapradāyikā |
darpaghnī darśakuhvaṣṭamīyāmyārādhanapriyā || 26 ||

darśanapratibhūrdambhahantrī dakṣiṇatallajā |
kṣityāditattvasambhāvyā kṣityuttamagatipradā || 27 ||

kṣipraprasāditā kṣiprā kṣitivardhanasaṁsthitā |
kṣiprāgaṅgādinadyambhaḥpravāhavāsatōṣiṇī || 28 ||

kṣitijāharniśōpāsājapapārāyaṇapriyā |
kṣidrādigrahanakṣatrajyōtīrūpaprakāśikā || 29 ||

kṣitīśādijanārādhyā kṣipratāṇḍavakāriṇī |
kṣipāpraṇayanunnātmaprēritākhilayōginī || 30 ||

kṣitipratiṣṭhitārādhyā kṣitidēvādipūjitā |
kṣitivr̥ttisusampannōpāsakapriyadēvatā || 31 ||

ṇēkārarūpiṇī nētrī nētrāntānugrahapradā |
nētrasārasvatōnmēṣā nējitākhilasēvakā || 32 ||

ṇēkārajyōtirābhāsā nētratrayavirājitā |
nētrāñjanasavarṇāṅgī nētrabindūjjvalatprabhā || 33 ||

ṇēkāraparvatēndrāgrasamudyadamr̥tadyutiḥ |
nētrātītaprakāśārciraśēṣajanamōhinī || 34 ||

ṇēkāramūlamantrārtharahasyajñānadāyinī |
ṇēkārajapasuprītā nētrānandasvarūpiṇī || 35 ||

kālī kālaśavārūḍhā kāruṇyāmr̥tasāgarā |
kāntārapīṭhasaṁsthānā kālabhairavapūjitā || 36 ||

kāśīkāśmīrakāmpilyakāñcīkailāsavāsinī |
kāmākṣī kālikā kāntā kāṣṭhāmbarasuśōbhanā || 37 ||

kālahr̥nnaṭanānandā kāmākhyādisvarūpiṇī |
kāvyāmr̥tarasānandā kāmakōṭivilāsinī || 38 ||

liṅgamūrtisusampr̥ktā liṣṭāṅgacandraśēkharā |
limpākanādasantuṣṭā liṅgitāṣṭakalēvarā || 39 ||

likāramantrasaṁsiddhā ligulālanaśālinī |
likṣāmātrāṇusūkṣmābhā liṅgiliṅgapradīpinī || 40 ||

likhitākṣaravinyāsā liptakālāṅgaśōbhanā |
liṅgōpahitasūkṣmārthadyōtanajñānadāyinī || 41 ||

lipilēkhyapramāṇādilakṣitātmasvarūpiṇī |
likārāñcitamantraprajāpajīvanavardhanī || 42 ||

liṅgakēṣṭāśaṣaḍvaktrapriyasūnumatallikā |
kēlihāsapriyasvāntā kēvalānandarūpiṇī || 43 ||

kēdārādisthalāvāsā kēkinartanalōlupā |
kēnādyupaniṣatsārā kētumālādivarṣapā || 44 ||

kēralīyamatāntasthā kēndrabindutvagōcarā |
kēnātyādyujjvalakrīḍārasabhāvajñalālasā || 45 ||

kēyūranūpurasthānamaṇibandhāhibhūṣitā |
kēnāramālikābhūṣā kēśavādisamarcitā || 46 ||

kēśakālābhrasaundaryā kēvalātmavilāsinī |
krīṅkārabhavanōdyuktā krīṅkāraikaparāyaṇā || 47 ||

krīṁmuktidānamandārā krīmyōginīvilāsinī |
krīṅkārasamayācāratatparaprāṇadhāriṇī || 48 ||

krīñjapāsaktahr̥ddēśavāsinī krīṁmanōharā |
krīṅkāramantrālaṅkārā krīñcaturvargadāyikā || 49 ||

krīṅkaulamārgasampannapuraścaraṇadōhadā |
krīṅkāramantrakūpārōtpannapīyūṣaśēvadhiḥ || 50 ||

krīṅkārādyantahūṁhrīmphaṭsvāhādiparivartanī |
krīṅkārāmr̥tamādhuryarasajñārasanāgragā || 51 ||

krīñjāpadivyarājīvabhramarī krīṁhutāśanī |
krīṅkārahōmakuṇḍāgnijihvāpratyakṣarūpiṇī || 52 ||

krīṁsampuṭārcanādhāraṇānandasvāntalāsinī |
krīṅkārasumanōgranthamālikāpriyadhāriṇī || 53 ||

krīṅkāraikākṣarīmantrasvādhīnaprāṇavallabhā |
krīṅkārabījasandhānajapadhyānavaśaṁvadā || 54 ||

krīṅkārōjjr̥mbhanādāntamantramātrasvatantragā |
krīṅkārōnnatavidyāṅgaśāktācārābhinandinī || 55 ||

krīṁrandhraguhyabhāvajñayōginīparatantragā |
krīṅkālītāriṇīsundaryādividyāsvarūpiṇī || 56 ||

krīṅkārapañcabhūtātmaprāpañcikakuṭumbinī |
krīṅkārōrvyādiniśśēṣatattvakūṭavijr̥mbhiṇī || 57 ||

krīṅkāramantraśaktipravinyastakr̥tyapañcakā |
krīṁnirvartitaviśvāṇḍakalpapralayasākṣiṇī || 58 ||

krīṅkāravidyucchaktipraṇunnasarvajagatkriyā |
krīṅkāramātrasatyādisarvalōkapracālinī || 59 ||

krīṅkārayōgasaṁlīnadaharākāśabhāsinī |
krīṁsaṁlagnaparaḥkōṭisaṅkhyāmantrajapapriyā || 60 ||

krīṅkārabinduṣaṭkōṇanavakōṇapratiṣṭhitā |
krīṅkāravr̥ttapadmāṣṭadalabhūpuraniṣṭhitā || 61 ||

krīṅkārajāpabhaktaughanityanissīmaharṣadā |
krīntripañcāracakrasthā krīṅkālyugrādisēvitā || 62 ||

krīṅkārajāpahr̥dvyōmacandrikā krīṅkarālikā |
krīṅkārabrahmarandhrasthabrahmajñēyasvarūpiṇī || 63 ||

krīmbrāhmīnārasiṁhyādiyōginyāvr̥tasundarī |
krīṅkārasādhakaunnatyasāmōdasiddhidāyinī || 64 ||

hūṅkāratārā hūmbījajapatatparamōkṣadā |
hūntraividyadharāmnāyānvīkṣikyādipradāyikā || 65 ||

hūṁvidyāsādhanāmātracaturvargaphalapradā |
hūñjāpakatrayastriṁśatkōṭidēvaprapūjitā || 66 ||

hūṅkārabījasampannā hūṅkārōttāraṇāmbikā |
hūmphaṭkārasudhāmūrtirhūmphaṭsvāhāsvarūpiṇī || 67 ||

hūṅkārabījagūḍhātmavijñānavaibhavāmbikā |
hūṅkāraśrutiśīrṣōktavēdāntatattvarūpiṇī || 68 ||

hūṅkārabindunādāntacandrārdhavyāpikōnmanī |
hūṅkārājñāsahasrārajāgratsvapnasuṣuptigā || 69 ||

hūmprāgdakṣiṇapāścātyōttarānvayacatuṣkagā |
hūṁvahnisūryasōmākhyakuṇḍalinyāttaśaktikā || 70 ||

hūṅkārēcchākriyājñānaśaktitritayarūpiṇī |
hūṁrasāsthivasāmāṁsāsr̥ṅmajjāśukraniṣṭhitā || 71 ||

hūṅkāravananīlāṁśumēghanādānulāsinī |
hūṅkārajapasānandapuraścaraṇakāmadā || 72 ||

hūṅkārakalanākālanairguṇyaniṣkriyātmikā |
hūṅkārabrahmavidyādigurūttamasvarūpiṇī || 73 ||

hūṅkārasphōṭanānandaśabdabrahmasvarūpiṇī |
hūṅkāraśāktatantrādiparamēṣṭhigurūttamā || 74 ||

hūṅkāravēdamantrōktamahāvidyāprabōdhinī |
hūṅkārasthūlasūkṣmātparabrahmasvarūpiṇī || 75 ||

hūṅkāranirguṇabrahmacitsvarūpaprakāśikā |
hūṁnirvikārakālātmā hūṁśuddhasattvabhūmikā || 76 ||

hrīmaṣṭabhairavārādhyā hrīmbījādimanupriyā |
hrīñjayādyaṅkapīṭhākhyaśaktyārādhyapadāmbujā || 77 ||

hrīṁmahatsiṁhadhūmrādibhairavyarcitapādukā |
hrīñjapākaravīrārkapuṣpahōmārcanapriyā || 78 ||

hrīṅkāranaigamākārā hrīṁsarvadēvarūpiṇī |
hrīṅkūrcakālikākūṭavākprasiddhipradāyikā || 79 ||

hrīṅkārabījasampannavidyārājñīsamādhigā |
hrīṅkārasaccidānandaparabrahmasvarūpiṇī || 80 ||

hrīṁhr̥llēkhākhyamantrātmā hrīṅkr̥ṣṇaraktamāninī |
hrīmpiṇḍakartarībījamālādimantrarūpiṇī || 81 ||

hrīṁnirvāṇamayī hrīṅkāramahākālamōhinī |
hrīṁmatī hrīmparāhlādā hrīṁ hrīṅkāraguṇāvr̥tā || 82 ||

hrīmādisarvamantrasthā hrīṅkārajvalitaprabhā |
hrīṅkārōrjitapūjēṣṭā hrīṅkāramātr̥kāmbikā || 83 ||

hrīṅkāradhyānayōgēṣṭā hrīṅkāramantravēginī |
hrīmādyantavihīnasvarūpiṇī hrīmparātparā || 84 ||

hrīmbhadrātmajarōciṣṇuhastābjavaravarṇinī |
svāhākārāttahōmēṣṭā svāhā svādhīnavallabhā || 85 ||

svāntaprasādanairmalyavaradānābhivarṣiṇī |
svādhiṣṭhānādipadmasthā svārājyasiddhidāyikā || 86 ||

svādhyāyatatparaprītā svāminī svādalōlupā |
svācchandyaramaṇaklinnā svādvīphalarasapriyā || 87 ||

svāsthyalīnajapaprītā svātantryacaritārthakā |
svādiṣṭhacaṣakāsvādaprēmōllāsitamānasā || 88 ||

hāyanādyanibaddhātmā hāṭakādripradāyinī |
hārīkr̥tanr̥muṇḍālirhānivr̥ddhyādikāraṇā || 89 ||

hānadānādigāmbhīryadāyinī hārirūpiṇī |
hārahārādimādhuryamadirāpānalōlupā || 90 ||

hāṭakēśāditīrthasthakālakālapriyaṅkarī |
hāhāhūhvādigandharvagānaśravaṇalālasā || 91 ||

hārikaṇṭhasvarasthāyyālāpanādirasātmikā |
hārdasyandikaṭākṣaprapālitōpāsakāvalī || 92 ||

hālāhalāśanaprēmaphalinī hāvaśālinī |
hāsaprakāśavadanāmbhōruhānanditākhilā || 93 ||

atha phalaśrutiḥ –
vidyārājñīvarṇamālākramakalpitanāmakam |
kālīsānniddhyasampannaṁ vidyāgūḍhārthasampuṭam || 1 ||

ētadyaḥ parayā bhaktyā triśatīstōtramuttamam |
sarvamaṅgalavidyākhyaṁ triśatīsaṅkhyayā japēt || 2 ||

viśvaṁ kālīmayaṁ paśyan kālōbhāvasamāhitaḥ |
pūjāhōmajapadhyānakramasambhr̥tasādhanaḥ || 3 ||

guruvidyākālikātmatanmayatvapariṣkr̥taḥ |
śucissauśīlyavān yōgī samādhyānandatatparaḥ || 4 ||

vidyātādātmyasaṁsiddhaguptatattvajñamantriṇaḥ |
tasyā:’sādhyaṁ kvacinnāsti sarvamaṅgalamāpnuyāt || 5 ||

varṇagūḍhārthabhāvaṁ yō dhyāyan mantraṁ japēt sadā |
krīṁ svāhā dakṣiṇē caiva kālikē kālikādalam || 6 ||

kālabhāgastu hūṅkārō hrīṅkālakālikāṁśakaḥ |
ṣaṭkōṇaṁ navakōṇaṁ ca kālikācakramīritam || 7 ||

śēṣaṁ tu kālacakraṁ hi kālīkālamayaṁ samam |
gūḍhaṁ vijānataḥ kālī viharēddhr̥di sarvadā || 8 ||

saubhāgyadāyinī mātā prēmabhaktivaśaṁvadā |
yōginīmānasōllāsā śrīmahākālarañjanī || 9 ||

śr̥ṅgāralōlāsammugdhā lālityamattakāśinī |
asamānadayāśīlā bhaktalālanalōlupā || 10 ||

naiva yacchēdabhaktāya gōpanīyamimaṁ stavam |
yastu mōhavaśādyacchēt pāpiṣṭhassa bhavēddhr̥vam || 11 ||

pārāyaṇāt prēmabhaktyā labhatē kṣēmamuttamam |
kālīmayaḥ puṇyamūrtiścirañjīvī ca mōkṣabhāk || 12 ||

iti śrīkālītantrē śrīsarvamaṅgalavidyā nāma śrī dakṣiṇakālikā triśatī stōtram ||

Found a Mistake or Error? Report it Now

Sri Dakshina Kali Trishati Stotram PDF

Download Sri Dakshina Kali Trishati Stotram PDF

Sri Dakshina Kali Trishati Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App