Misc

श्री दत्त अपराध क्षमापण स्तोत्रम्

Sri Datta Aparadha Kshamapana Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री दत्त अपराध क्षमापण स्तोत्रम् ||

दत्तात्रेयं त्वां नमामि प्रसीद
त्वं सर्वात्मा सर्वकर्ता न वेद ।
कोऽप्यन्तं ते सर्वदेवाधिदेव
ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥ १ ॥

त्वदुद्भवत्वात्त्वदधीनधीत्वा-
-त्त्वमेव मे वन्द्य उपास्य आत्मन् ।
अथापि मौढ्यात् स्मरणं न ते मे
कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २ ॥

भोगापवर्गप्रदमार्तबन्धुं
कारुण्यसिन्धुं परिहाय बन्धुम् ।
हिताय चान्यं परिमार्गयन्ति
हा मादृशो नष्टदृशो विमूढाः ॥ ३ ॥

न मत्समो यद्यपि पापकर्ता
न त्वत्समोऽथापि हि पापहर्ता ।
न मत्समोऽन्यो दयनीय आर्य
न त्वत्समः क्वापि दयालुवर्यः ॥ ४ ॥

अनाथनाथोऽसि सुदीनबन्धो
श्रीशाऽनुकम्पामृतपूर्णसिन्धो ।
त्वत्पादभक्तिं तव दासदास्यं
त्वदीयमन्त्रार्थदृढैकनिष्ठाम् ॥ ५ ॥

गुरुस्मृतिं निर्मलबुद्धिमाधि-
-व्याधिक्षयं मे विजयं च देहि ।
इष्टार्थसिद्धिं वरलोकवश्यं
धनान्नवृद्धिं वरगोसमृद्धिम् ॥ ६ ॥

पुत्रादिलब्धिं म उदारतां च
देहीश मे चास्त्वभय हि सर्वतः ।
ब्रह्माग्निभूम्यो नम ओषधीभ्यो
वाचे नमो वाक्पतये च विष्णवे ॥ ७ ॥

शान्ताऽस्तु भूर्नः शिवमन्तरिक्षं
द्यौश्चाऽभयं नोऽस्तु दिशः शिवाश्च ।
आपश्च विद्युत्परिपान्तु देवाः
शं सर्वतो मेऽभयमस्तु शान्तिः ॥ ८ ॥

इति श्रीमद्वासुदेवानन्दसरस्वती विरचितं श्री दत्तापराध क्षमापण स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री दत्त अपराध क्षमापण स्तोत्रम् PDF

Download श्री दत्त अपराध क्षमापण स्तोत्रम् PDF

श्री दत्त अपराध क्षमापण स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App