Download HinduNidhi App
Misc

Sri Gadadhara Stotram (Varaha Puranam)

MiscStotram (स्तोत्र संग्रह)English
Share This

|| Sri Gadadhara Stotram (Varaha Puranam) ||

raibhya uvāca |
gadādharaṁ vibudhajanairabhiṣṭutaṁ
dhr̥takṣamaṁ kṣudhita janārtināśanam |
śivaṁ viśālā:’surasainyamardanaṁ
namāmyahaṁ hatasakalā:’śubhaṁ smr̥tau || 1 ||

purāṇapūrvaṁ puruṣaṁ puruṣṭutaṁ
purātanaṁ vimalamalaṁ nr̥ṇāṁ gatim |
trivikramaṁ hr̥tadharaṇiṁ balōrjitaṁ
gadādharaṁ rahasi namāmi kēśavam || 2 ||

viśuddhabhāvaṁ vibhavairupāvr̥taṁ
śriyāvr̥taṁ vigatamalaṁ vicakṣaṇam |
kṣitīśvarairapagatakilbiṣaiḥ stutaṁ
gadādharaṁ praṇamati yaḥ sukhaṁ vasēt || 3 ||

surā:’surairarcitapādapaṅkajaṁ
kēyūrahārāṅgadamaulidhāriṇam |
abdhau śayānaṁ ca rathāṅgapāṇinaṁ
gadādharaṁ praṇamati yaḥ sukhaṁ vasēt || 4 ||

sitaṁ kr̥tē trētayugē:’ruṇaṁ vibhuṁ
tathā tr̥tīyē pītavarṇamacyutam |
kalau ghanālipratimaṁ mahēśvaraṁ
gadādharaṁ praṇamati yaḥ sukhaṁ vasēt || 5 ||

bījōdbhavō yaḥ sr̥jatē caturmukhaṁ
tathaiva nārāyaṇarūpatō jagat |
prapālayēdrudravapustathāntakr̥-
-dgadādharō jayatu ṣaḍardhamūrtimān || 6 ||

sattvaṁ rajaścaiva tamō guṇāstraya-
-stvētēṣu nānyasya samudbhavaḥ kila |
sa caika ēva trividhō gadādharō
dadhātu dhairyaṁ mama dharmamōkṣayōḥ || 7 ||

saṁsāratōyārṇavaduḥkhatantubhi-
-rviyōganakrakramaṇaiḥ subhīṣaṇaiḥ |
majjantamuccaiḥ sutarāṁ mahāplavē
gadādharō māmudadhau tu pōtavat || 8 ||

svayaṁ trimūrtiḥ svamivātmanātmani
svaśaktitaścāṇḍamidaṁ sasarja ha |
tasmiñjalōtthāsanamārya taijasaṁ
sasarja yastaṁ praṇatō:’smi bhūdharam || 9 ||

matsyādināmāni jagatsu kēvalaṁ
surādisaṁrakṣaṇatō vr̥ṣākapiḥ |
mukhyasvarūpēṇa samantatō vibhu-
-rgadādharō mē vidadhātu sadgatim || 10 ||

iti śrīvarāhapurāṇē saptamō:’dhyāyē rabhyakr̥ta gadādhara stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Gadadhara Stotram (Varaha Puranam) PDF

Sri Gadadhara Stotram (Varaha Puranam) PDF

Leave a Comment