Download HinduNidhi App
Misc

Sri Ganesha Stotram (Agni Krutam)

MiscStotram (स्तोत्र संग्रह)English
Share This

|| Sri Ganesha Stotram (Agni Krutam) ||

agniruvāca |
namastē vighnanāśāya bhaktānāṁ hitakāraka |
namastē vighnakartrē vai hyabhaktānāṁ vināyaka || 1 ||

namō mūṣakavāhāya gajavaktrāya dhīmatē |
ādimadhyāntahīnāyādimadhyāntasvarūpiṇē || 2 ||

caturbhujadharāyaiva caturvargapradāyinē |
ēkadantāya vai tubhyaṁ hērambāya namō namaḥ || 3 ||

lambōdarāya dēvāya gajakarṇāya ḍhuṇḍhayē |
yōgaśāntisvarūpāya yōgaśāntipradāyinē || 4 ||

yōgibhyō yōgadātrē ca yōgināṁ patayē namaḥ |
carācaramayāyaiva praṇavākr̥tidhāriṇē || 5 ||

siddhibuddhimayāyaiva siddhibuddhipradāyaka |
siddhibuddhipatē tubhyaṁ namō bhaktapriyāya ca || 6 ||

anantānana dēvēśa prasīda karuṇānidhē |
dāsō:’haṁ tē gaṇādhyakṣa māṁ pālaya viśēṣataḥ || 7 ||

dhanyō:’haṁ sarvadēvēṣu dr̥ṣṭvā pādaṁ vināyaka |
kr̥takr̥tyō mahāyōgī brahmabhūtō na saṁśayaḥ || 8 ||

yadi prasannabhāvēna varadō:’si gajānana |
tadā māṁ śāpahīnaṁ tvaṁ kuru dēvēndrasattama || 9 ||

tava bhaktiṁ dr̥ḍhāṁ dēhi yayā mōhō vinaśyati |
tava bhaktaiḥ sahāvāsō mamāstu gaṇanāyaka || 10 ||

yadā saṅkaṭasamyuktastadā smaraṇatastava |
nissaṅkaṭō:’hamatyantaṁ bhavāmi tvatprasādataḥ || 11 ||

iti śrīmanmudgalē mahāpurāṇē dvitīyakhaṇḍē agni kr̥ta śrī gaṇēśa stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Ganesha Stotram (Agni Krutam) PDF

Sri Ganesha Stotram (Agni Krutam) PDF

Leave a Comment