Misc

Sri Gayatri Panjara Stotram

Sri Gayatri Panjara Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Gayatri Panjara Stotram ||

bhagavantaṁ dēvadēvaṁ brahmāṇaṁ paramēṣṭhinam |
vidhātāraṁ viśvasr̥jaṁ padmayōniṁ prajāpatim || 1 ||

śuddhasphaṭikasaṅkāśaṁ mahēndraśikharōpamam |
baddhapiṅgajaṭājūṭaṁ taḍitkanakakuṇḍalam || 2 ||

śaraccandrābhavadanaṁ sphuradindīvarēkṣaṇam |
hiraṇmayaṁ viśvarūpamupavītājināvr̥tam || 3 ||

mauktikābhākṣavalayastantrīlayasamanvitaḥ |
karpūrōddhūlitatanuṁ sraṣṭāraṁ nētragōcaram || 4 ||

vinayēnōpasaṅgamya śirasā praṇipatya ca |
nāradaḥ paripapraccha dēvarṣigaṇamadhyagaḥ || 5 ||

nārada uvāca |
bhagavan dēvadēvēśa sarvajña karuṇānidhē |
śrōtumicchāmi tattatvaṁ bhōgamōkṣaikasādhanam || 6 ||

aiśvaryasya samagrasya phaladaṁ dvandvavarjitam |
brahmahatyādipāpaghnaṁ pāpādyaribhayāpaham || 7 ||

yadēkaṁ niṣkalaṁ sūkṣmaṁ nirañjanamanāmayam |
yattē priyatamaṁ lōkē tanmē brūhi pitarmama || 8 ||

brahmōvāca |
śr̥ṇu nārada vakṣyāmi brahmamūlaṁ sanātanam |
sr̥ṣṭyādau manmukhē kṣiptaṁ dēvadēvēna viṣṇunā || 9 ||

prapañcabījamityāhurutpattisthitihētukam |
purā mayā tu kathitaṁ kaśyapāya sudhīmatē || 10 ||

sāvitrīpañjaraṁ nāma rahasyaṁ nigamatrayē |
r̥ṣyādikaṁ ca digvarṇaṁ sāṅgāvaraṇakaṁ kramāt || 11 ||

vāhanāyudhamantrāstramūrtidhyānasamanvitam |
stōtraṁ śr̥ṇu pravakṣyāmi tava snēhācca nārada || 12 ||

brahmaniṣṭhāya dēyaṁ syādadēyaṁ yasya kasyacit |
ācamya niyataḥ paścādātmadhyānapuraḥsaram || 13 ||

ōmityādau vicintyātha vyōmahēmābjasaṁsthitam |
dharmakandagatajñānādaiśvaryāṣṭadalānvitam || 14 ||

vairāgyakarṇikādhīnāṁ praṇavagrahamadhyagām |
brahmavēdisamāyuktāṁ caitanyapuramadhyagām || 15 ||

tattvahaṁsasamākīrṇāṁ śabdapīṭhē susaṁsthitām |
nādabindukalātītāṁ gōpurairapi saṁvr̥tām || 16 ||

vidyā:’vidyā:’mr̥tatvādi prakārairapisaṁvr̥tām |
nigamārgalasañchannāṁ nirguṇadvāravāṭikām || 17 ||

caturvargaphalōpētāṁ mahākalpavanairvr̥tām |
sāndrānandasudhāsindhunigamadvāravāṭikām || 18 ||

dhyānadhāraṇayōgādi tr̥ṇagulmalatāvr̥tām |
sadasaccitsvarūpākhya mr̥gapakṣisamākulām || 19 ||

vidyā:’vidyāvicārākhyalōkālōkācalāvr̥tām |
pañcīkaraṇapañcōtthabhūtatattvanivēditām || 20 ||

avikārasamāśliṣṭanijadhyānaguṇāvr̥tām |
vēdōpaniṣadarthākhya dēvarṣigaṇasēvitām || 21 ||

itihāsagrahagaṇaiḥ sadārairabhivanditām |
gāthāpsarōbhiryakṣaiśca gaṇakinnarasēvitām || 22 ||

nārasiṁhamukhaiścāpi puruṣaiḥ kalpacāraṇaiḥ |
kr̥tagānavinōdādikathālāpanatatparām || 23 ||

tadityavāṅmanōgamyatējōrūpadharāṁ parām |
jagataḥ prasavitrīṁ tāṁ savituḥ sr̥ṣṭikāriṇīm || 24 ||

varēṇyamityannamayīṁ puruṣārthaphalapradām |
avidyāvarṇavarjyāṁ ca tējōvadbhargasañjñikām || 25 ||

dēvasya saccidānanda parabrahmarasātmikām |
dhīmahyahaṁ sa vai tadvadbrahmādvaitasvarūpiṇīm || 26 ||

dhiyō yō nastu savitā pracōdayādupāsitām |
parō:’sau savitā sākṣāddēvōnirharaṇāya ca || 27 ||

parōrajasa ityādi parabrahmātmasāvadōm |
āpō jyōtiriti dvābhyāṁ pāñcabhautikasañjñikām || 28 ||

rasō:’mr̥taṁ brahmapadaistāṁ nityāṁ tāpinīṁ parām |
bhūrbhuvaḥsuvarityētairnigamatvaprakāśikām || 29 ||

maharjanastapaḥsatyalōkōparisusaṁsthitām |
tādr̥gasyā virāḍrūpaṁ rahasyaṁ pravadāmyaham || 30 ||

vyōmakēśākulākāśa dyōkirīṭavirājitām |
taṭidbhrukuṭinākrāntavidhiviṣṇuśivārcitām || 31 ||

gurubhārgavakarṇāntāṁ sōmasūryāgnilōcanām |
iḍāpiṅgalasauṣumṇa vāmanāsāpuṭānvitām || 32 ||

sandhyādvirōṣṭhapuṭitāṁ lasadvāgbhavajihvikām |
sandhyāsau dyumaṇēḥ kaṇṭhalasadbāhusamanvitām || 33 ||

parjanyahr̥dayāsaktavasusustanamaṇḍalām |
ākāśōdaravitrastanābhyavāntaradēśikām || 34 ||

prājāpatyākhyajaghanāmindrāṇīkaṭisañjñikām |
ūrū malayamērubhyāṁ śōbhamānāṁ suradviṣam || 35 ||

jānunī jahnukuśikau vaiśvadēvalasadbhujām |
ayanadvayajaṅghādyasurādyapitr̥sañjñikām || 36 ||

padāṅghrinakharōmālibhūtaladrumalāñchitām |
graharāśyarkṣadēvarṣimūrtiṁ ca parasañjñikām || 37 ||

tithimāsartuvarṣākhyasukētunimiṣātmikām |
ahōrātrārdhamāsākhyāmāryāṁ candramasātmikām || 38 ||

māyākalpitavaicitryasandhyācchādanasaṁvr̥tām |
jvalatkālānalaprakhyāṁ taḍitkōṭisamaprabhām || 39 ||

kōṭisūryapratīkāśāṁ candrakōṭisuśītalām |
sudhāmaṇḍalamadhyasthāṁ sāndrānandāmr̥tātmikām || 40 ||

vāgatītāṁ manōramyāṁ varadāṁ vēdamātaram |
carācaramayīṁ nityāṁ brahmākṣarasamanvitām || 41 ||

dhyātvā svātmanyabhēdēna brahmapañjaramārabhēt |
pañjarasya r̥ṣiścāhaṁ chandō vikr̥tirucyatē || 42 ||

dēvatā ca parō haṁsaḥ parabrahmādhidēvatā |
praṇavō bījaśaktiḥ syādōṁ kīlakamudāhr̥tam || 43 ||

tattattvaṁ dhīmahi kṣētraṁ dhiyō:’straṁ yaḥ paraṁ padam |
mantramāpō jyōtiriti yōnirhaṁsaḥ savēdhakam || 44 ||

viniyōgastu siddhyarthaṁ puruṣārthacatuṣṭayē |
tatastairaṅgaṣaṭkaṁ syāttairēva vyāpakatrayam || 45 ||

pūrvōktadēvatāṁ dhyāyētsākāraguṇasamyutām |
pañcavaktrāṁ daśabhujāṁ tripañcanayanairyutām || 46 ||

muktāvidrumasauvarṇāmōṣadhīśasamānanām |
vāṇīṁ parāṁ ramāṁ māyāṁ cāmarairdarpaṇairyutām || 47 ||

ṣaḍaṅgadēvatāmantrai rūpādyavayavātmikām |
mr̥gēndravr̥ṣapakṣīndramr̥gahaṁsāsanasthitām || 48 ||

ardhēndubaddhamukuṭakirīṭamaṇikuṇḍalām |
ratnatāṭaṅkamāṅgalyaparagraivēyanūpurām || 49 ||

aṅgulīyakakēyūrakaṅkaṇādyairalaṅkr̥tām |
divyasragvastrasañchannaravimaṇḍalamadhyagām || 50 ||

varā:’bhayābjayugalāṁ śaṅkhacakragadāṅkuśām |
śubhraṁ kapālaṁ dadhatīṁ vahantīmakṣamālikām || 51 ||

gāyatrīṁ varadāṁ dēvīṁ sāvitrīṁ vēdamātaram |
ādityapathagāṁ dēvīṁ smarēdbrahmasvarūpiṇīm || 52 ||

vicitramantrajananīṁ smarēdvidyāṁ sarasvatīm |
tripadā r̥ṅmayī pūrvā mukhī brahmāstrasañjñikā || 53 ||

caturviṁśatitattvākhyā pātu prācīṁ diśaṁ mama |
catuṣpādā yajurbrahmadaṇḍākhyā pātu dakṣiṇā || 54 ||

ṣaṭtriṁśattattvayuktā sā pātu mē dakṣiṇāṁ diśam |
pratyaṅmukhī pañcapadī pañcāśattattvarūpiṇī || 55 ||

pātu pratīcīmaniśaṁ sāmabrahmaśirōṅkitā |
saumyā brahmasvarūpākhyā sātharvāṅgirasātmikā || 56 ||

udīcīṁ ṣaṭpadā pātu catuḥṣaṣṭikalātmikā |
pañcāśattattvaracitā bhavapādā śatākṣarī || 57 ||

vyōmākhyā pātu mē cōrdhvaṁ diśaṁ vēdāṅgasaṁsthitā |
vidyunnibhā brahmasañjñā mr̥gārūḍhā caturbhujā || 58 ||

cāpēṣucarmāsidharā pātu mē pāvakīṁ diśam |
brāhmī kumārī gāyatrī raktāṅgī haṁsavāhinī || 59 ||

bibhratkamaṇḍalvakṣasraksruvānmē pātu nairr̥tīm |
caturbhujā vēdamātā śuklāṅgī vr̥ṣavāhinī || 60 ||

varā:’bhayakapālākṣasragviṇī pātu mārutīm |
śyāmā sarasvatī vr̥ddhā vaiṣṇavī garuḍāsanā || 61 ||

śaṅkhārābjābhayakarā pātu śaivīṁ diśaṁ mama |
caturbhujā vēdamātā gaurāṅgī siṁhavāhanā || 62 ||

varābhayābjayugalairbhujaiḥ pātvadharāṁ diśam |
tattatpārśvasthitāḥ svasvavāhanāyudhabhūṣaṇāḥ || 63 ||

svasvadikṣu sthitāḥ pāntu grahaśaktyaṅgadēvatāḥ |
mantrādhidēvatārūpā mudrādhiṣṭhānadēvatāḥ || 64 ||

vyāpakatvēna pātvasmānāpahr̥ttalamastakī |
tatpadaṁ mē śiraḥ pātu phālaṁ mē savituḥpadam || 65 ||

varēṇyaṁ mē dr̥śau pātu śrutiṁ bhargaḥ sadā mama |
ghrāṇaṁ dēvasya mē pātu pātu dhīmahi mē mukham || 66 ||

jihvāṁ mama dhiyaḥ pātu kaṇṭhaṁ mē pātu yaḥpadam |
naḥ padaṁ pātu mē skandhau bhujau pātu pracōdayāt || 67 ||

karau mē ca paraḥ pātu pādau mē rajasō:’vatu |
sā mē nābhiṁ sadā pātu kaṭiṁ vai pātumēvadōm || 68 ||

ōmāpaḥ sakthinī pātu guhyaṁ jyōtiḥ sadā mama |
ūrū mama rasaḥ pātu jānunī amr̥taṁ mama || 69 ||

jaṅghē brahmapadaṁ pātu gulphau bhūḥ pātu mē sadā |
pādau mama bhuvaḥ pātu suvaḥ pātvakhilaṁ vapuḥ || 70 ||

rōmāṇi mē mahaḥ pātu lōmakaṁ pātu mē janaḥ |
prāṇāṁśca dhātutattvāni tadīśaḥ pātu mē tapaḥ || 71 ||

satyaṁ pātu mamāyūṁṣi haṁsō vr̥ddhiṁ ca pātu mē |
śuciṣatpātu mē śukraṁ vasuḥ pātu śriyaṁ mama || 72 ||

matiṁ pātvantarikṣasaddhōtā dānaṁ ca pātu mē |
vēdiṣatpātu mē vidyāmatithiḥ pātu mē gr̥ham || 73 ||

dharmaṁ durōṇasatpātu nr̥ṣatpātu vadhūṁ mama |
varasatpātu mē māyā:’mr̥tasatpātu mē sutān || 74 ||

vyōmasatpātu mē bandhūn bhrātr̥̄nabjaśca pātu mē |
paśūnmē pātu gōjāśca r̥tajāḥ pātu mē bhuvam || 75 ||

sarvaṁ mē adrijā pātu yānaṁ mē pātvr̥taṁ sadā |
mama sarvaṁ br̥hatpātu vibhurōṁ pātu sarvadā || 76 ||

anuktamatha yatsthānaṁ śarīrāntarbahiśca yat |
tatsarvaṁ pātu mē nityaṁ haṁsaḥ sō:’hamaharniśam || 77 ||

idaṁ tu kathitaṁ samyaṅmayā tē brahmapañjaram |
sandhyayōḥ pratyahaṁ bhaktyā japakālē viśēṣataḥ || 78 ||

dhārayēddvijavaryō yaḥ śrāvayēdvā samāhitaḥ |
sa viṣṇuḥ sa śivaḥ sō:’haṁ sō:’kṣaraḥ sa virāṭ svarāṭ || 79 ||

śatākṣarātmakaṁ dēvyā nāmāṣṭāviṁśatiḥ śatam |
śr̥ṇu vakṣyāmi tatsarvamati guhyaṁ sanātanam || 80 ||

bhūtidā bhuvanā vāṇī vasudhā sumanā mahī |
turyā śōbhā dvijaprītā kāmadhuk bhaktasiddhidā || 81 ||

viśvā ca vijayā vēdyā sandhyā brāhmī sarasvatī |
hariṇī jananī nandā savisargā tapasvinī || 82 ||

payasvinī satī tyāgā caindavī satyavī rasā |
śaivī lāsyapriyā tuṣṭā japyā satyā satī dhruvā || 83 ||

bhaktavaśyā ca gāyatrī bhīmā viṣṇupriyā jayā |
viśvā turyā parā rēcyā nirghr̥ṇī yaminī bhavā || 84 ||

gōvēdyā ca jariṣṭhā ca skandinī dhīrmatirhimā |
anantā ravimadhyasthā sāvitrī brāhmaṇī trayī || 85 ||

aparṇā caṇḍikā dhyēyā manuśrēṣṭhā ca sātvikī |
bhīṣaṇā yōginī pakṣī nadī prajñā ca cōdinī || 86 ||

dhaninī yāminī padmā rōhiṇī ramaṇī r̥ṣiḥ |
brahmiṣṭhā bhaktigamyā ca kāmadā baladā vasuḥ || 87 ||

ādyā varṇamayī hr̥dyā lakṣmīḥ śāntā ramā:’cyutā |
sēnāmukhī sāmamayī bahulā dōṣavarjitā || 88 ||

sarvakāmadughā sōmōdbhavā:’haṅkāravarjitā |
tatparā sukhadā siddhiḥ vēdyā pūjyā prasādinī || 89 ||

vipraprasādinī pūjyā viśvavandyā vinōdinī |
dvipadā ca catuṣpādā tripadā caiva ṣaṭpadā || 90 ||

aṣṭāpadī navapadī sā sahasrākṣarātmikā |
amōghaphaladā:’nādiḥ sarvā sarvāṅgasundarī || 91 ||

śarvāṇī vaiṣṇavī candracūḍā triṇayanā kṣamā |
viśvamātā trayīsārā trikālajñānarūpiṇī || 92 ||

candramaṇḍalamadhyasthā bhaktapāpavināśinī |
varadā chandasāṁ mātā brāhmaṇyapadadāyinī || 93 ||

ya idaṁ paramaṁ guhyaṁ sāvitrīmantrapañjaram |
nāmāṣṭaviṁśatiśataṁ śr̥ṇuyācchrāvayētpaṭhēt || 94 ||

martyānāmamr̥tattvāya bhītānāmabhayāya ca |
mōkṣāya ca mumukṣūṇāṁ śrīkāmānāṁ śriyē sadā || 95 ||

vijayāya yuyutsūnāṁ vyādhitānāmarōgakr̥t |
vaśyāya vaśyakāmānāṁ vidyāyai vēdakāminām || 96 ||

draviṇāya daridrāṇāṁ pāpināṁ pāpaśāntayē |
vādināṁ vādavijayē kavīnāṁ kavitāpradam || 97 ||

annāya kṣudhitānāṁ ca svargāya svargamicchatām |
paśubhyaḥ paśukāmānāṁ putrēbhyaḥ putrakāṅkṣiṇām || 98 ||

klēśināṁ śōkaśāntyarthaṁ nr̥ṇāṁ śatrubhayāya ca |
rājavaśyāya draṣṭavyaṁ pañjaraṁ nr̥pasēvinām || 99 ||

bhaktyarthaṁ viṣṇubhaktānāṁ viṣṇōḥ sarvāntarātmani |
nāyakaṁ vidhisr̥ṣṭānāṁ śāntayē bhavati dhruvam || 100 ||

niḥspr̥hāṇāṁ nr̥ṇāṁ muktiḥ śāśvatī bhavatī dhruvam |
japyaṁ trivargasamyuktaṁ gr̥hasthēna viśēṣataḥ || 101 ||

munīnāṁ jñānasiddhyarthaṁ yatīnāṁ mōkṣasiddhayē |
udyantaṁ candrakiraṇamupasthāya kr̥tāñjaliḥ || 102 ||

kānanē vā svabhavanē tiṣṭhañchuddhō japēdidam |
sarvānkāmānavāpnōti tathaiva śivasannidhau || 103 ||

mama prītikaraṁ divyaṁ viṣṇubhaktivivardhanam |
jvarārtānāṁ kuśāgrēṇa mārjayētkuṣṭharōgiṇām || 104 ||

mr̥gamaṅgaṁ yathāliṅgaṁ kavacēna tu sādhakaḥ |
maṇḍalēna viśuddhyēta sarvarōgairna saṁśayaḥ || 105 ||

mr̥taprajā ca yā nārī janmavandhyā tathaiva ca |
kanyādivandhyā yā nārī tāsāmaṅgaṁ pramārjayēt || 106 ||

tāstāḥ saṁvatsarādarvāgdhriyēyurgarbhamuttamam |
patividvēṣiṇī yā strī aṅgaṁ tasyāḥ pramārjayēt || 107 ||

tamēva bhajatē sā strī patiṁ kāmavaśaṁ nayēt |
aśvatthē rājavaśyārthaṁ bilvamūlē surūpabhāk || 108 ||

pālāśamūlē vidyārthī tējasvyabhimukhō ravēḥ |
kanyārthī caṇḍikāgēhē japēcchatrubhayāya ca || 109 ||

śrīkāmō viṣṇugēhē ca udyānē strīrvaśī bhavēt |
ārōgyārthē svagēhē ca mōkṣārthī śailamastakē || 110 ||

sarvakāmō viṣṇugēhē mōkṣārthī yatra kutracit |
japārambhē tu hr̥dayaṁ japāntē kavacaṁ paṭhēt || 111 ||

kimatra bahunōktēna śr̥ṇu nārada tattvataḥ |
yaṁ yaṁ cintayatē nityaṁ taṁ taṁ prāpnōti niścitam || 112 ||

iti śrīmadvasiṣṭhasaṁhitāyāṁ brahmanāradasaṁvādē śrī gāyatrī pañjara stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App
Sri Gayatri Panjara Stotram PDF

Download Sri Gayatri Panjara Stotram PDF

Sri Gayatri Panjara Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App