Misc

श्री गुरु पादुका माहात्म्य स्तोत्रम्

Sri Guru Paduka Mahatmya Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री गुरु पादुका माहात्म्य स्तोत्रम् ||

श्रीदेव्युवाच ।
कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् ।
आचारमपि देवेश वद मे करुणानिधे ॥ १ ॥

ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण भक्तिराशु प्रजायते ॥ २ ॥

वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः ।
एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम् ॥ ३ ॥

कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् ।
कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः ॥ ४ ॥

कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् ।
कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः ॥ ५ ॥

महारोगे महोत्पाते महादोषे महाभये ।
महापदि महापापे स्मृता रक्षति पादुका ॥ ६ ॥

दुराचारे दुरालापे दुःसङ्गे दुष्प्रतिग्रहे ।
दुराहारे च दुर्बुद्धौ स्मृता रक्षति पादुका ॥ ७ ॥

तेनाधीतं स्मृतं ज्ञातम् इष्टं दत्तं च पूजितम् ।
जिह्वाग्रे वर्तते यस्य सदा श्रीपादुकास्मृतिः ॥ ८ ॥

सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः ।
स सर्वपापरहितः प्राप्नोति परमां गतिम् ॥ ९ ॥

शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् ।
अनायासेन धर्मार्थकाममोक्षान् लभेत सः ॥ १० ॥

श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ ११ ॥

न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः ।
न हि शास्त्रात् परं ज्ञानं न पुण्यं कुलपूजनात् ॥ १२ ॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः परम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १३ ॥

गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके ।
तस्मात् सेव्यो गुरुर्नित्यं सिद्ध्यर्थं भक्तिसम्युतैः ॥ १४ ॥

इति कुलार्णवतन्त्रे द्वादशोल्लासे ईश्वरपार्वती संवादे श्रीगुरुपादुका माहात्म्य स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

श्री गुरु पादुका माहात्म्य स्तोत्रम् PDF

Download श्री गुरु पादुका माहात्म्य स्तोत्रम् PDF

श्री गुरु पादुका माहात्म्य स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App