Download HinduNidhi App
Share This

|| Sri Jwalamukhi Ashtakam ||

jālandharāvanivanīnavanīradābha-
-prōttālaśailavalayākalitādhivāsām |
āśātiśāyiphalakalpanakalpavallīṁ
jvālāmukhīmabhimukhībhavanāya vandē || 1 ||

jyēṣṭhā kvacit kvacidudārakalā kaniṣṭhā
madhyā kvacit kvacidanudbhavabhāvabhavyā |
ēkāpyanēkavidhayā paribhāvyamānā
jvālāmukhī sumukhabhāvamurīkarōtu || 2 ||

aśrāntaniryadamalōjvalavāridhārā
sandhāvyamānabhavanāntarajāgarūkā |
mātarjvalajjvalanaśāntaśikhānukārā
rūpacchaṭā jayati kācana tāvakīnā || 3 ||

manyē vihārakutukēṣu śivānurūpaṁ
rūpaṁ nyarūpi khalu yatsahasā bhavatyā |
tatsūcanārthamiha śailavanāntarālē
jvālāmukhītyabhidhayā sphuṭamucyasē:’dya || 4 ||

satyā jvalattanusamudgatapāvakārci-
-rjvālāmukhītyabhimr̥śanti purāṇamiśrāḥ |
āstāṁ vayaṁ tu bhajatāṁ duritāni dagdhuṁ
jvālātmanā pariṇatā bhavatīti vidmaḥ || 5 ||

yāvat tvadīyacaraṇāmbujayōrna rāga-
-stāvat kutaḥ sukhakarāṇi hi darśanāni |
prāk puṇyapākabalataḥ prasr̥tē tu tasmin
nāstyēva vastu bhuvanē sukhakr̥nna yat syāt || 6 ||

ātmasvarūpamiha śarmasarūpamēva
varvarti kintu jagadamba na yāvadētat |
udghāṭyatē karuṇayā gurutāṁ vahantyā
tāvat sukhasya kaṇikāpi na jāyatē:’tra || 7 ||

āstāṁ matirmama sadā tava pādamūlē
tāṁ cālayēnna capalaṁ mana ētadamba |
yācē punaḥ punaridaṁ praṇipatya māta-
-rjvālāmukhi praṇatavāñchitasiddhidē tvām || 8 ||

iti śrī jvālāmukhī aṣṭakam ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Jwalamukhi Ashtakam PDF

Sri Jwalamukhi Ashtakam PDF

Leave a Comment