Download HinduNidhi App
Share This

|| Sri Jwalamukhi Stotram 1 ||

śrībhairava uvāca |
tāraṁ yō bhajatē mātarbījaṁ tava sudhākaram |
pārāvārasutā nityaṁ niścalā tadgr̥hē vasēt || 1 ||

śūnyaṁ yō dahanādhirūḍhamamalaṁ vāmākṣisaṁsēvitaṁ
sēnduṁ binduyutaṁ bhavāni varadē svāntē smarēt sādhakaḥ |
mūkasyāpi surēndrasindhujalavadvāgdēvatā bhāratī
gadyaḥ padyamayīṁ nirargalatarā mātarmukhē tiṣṭhati || 2 ||

śubhaṁ vahnyārūḍhaṁ matiyutamanalpēṣṭaphaladaṁ
sabindvīnduṁ mandō yadi japati bījaṁ tava priyam |
tadā mātaḥ svaḥstrījanaviharaṇaklēśasahitaḥ
sukhamindrōdyānē svapiti sa bhavatpūjanarataḥ || 3 ||

jvālāmukhīti japatē tava nāmavarṇān
yaḥ sādhakō giriśapatni subhaktipūrvam |
tasyāṅghripadmayugalaṁ suranāthavēśyāḥ
sīmantaratnakiraṇairanurañjayanti || 4 ||

pāśāmbujābhayadharē mama sarvaśatrūn
śabdaṁ tviti smarati yastava mantramadhyē |
tasyādriputri caraṇau bahupāṁsuyuktau
prakṣālayantyarivadhūnayanāśrupātāḥ || 5 ||

bhakṣayadvayamidaṁ yadi bhaktyā
sādhakō japati cētasi mātaḥ |
sa smarāririva tvatprasādata-
-stvatpadaṁ ca labhatē divāniśam || 6 ||

kūrcabījamanaghaṁ yadi dhyāyēt
sādhakastava mahēśvari yō:’ntaḥ |
aṣṭahastakamalēṣu suvaśyā-
-stasya tryambakasamastasiddhayaḥ || 7 ||

ṭhadvayaṁ tava manūttarasthitaṁ
yō japēttu paramaprabhāvadam |
tasya dēvi hariśaṅkarādayaḥ
pūjayanti caraṇau divaukasaḥ || 8 ||

ōṁ hrīṁ śrīṁ tryakṣarē dēvi surāsuraniṣūdini |
trailōkyābhayadē mātarjvālāmukhi namō:’stu tē || 9 ||

uditārkadyutē lakṣmi lakṣmīnāthasamarcitē |
varāmbujābhayadharē jvālāmukhi namō:’stu tē || 10 ||

sarvasāramayi śarvē sarvāmaranamaskr̥tē |
satyē sati sadācārē jvālāmukhi namō:’stu tē || 11 ||

yasyā mūrdhni śaśī trilōcanagatā yasyā ravīndvagnayaḥ
pāśāmbhōjavarābhayāḥ karatalāmbhōjēṣu saddhētayaḥ |
gātrē kuṅkumasannibhā dyutirahiryasyāgalē santataṁ
dēvīṁ kōṭisahasraraśmisadr̥śīṁ jvālāmukhīṁ naumyaham || 12 ||

nidrāṁ nō bhajatē vidhirbhagavati śaṅkā śivaṁ nō tyajē-
-dviṣṇurvyākulatāmalaṁ kamalinīkāntō:’pi dhattē bhayam |
dr̥ṣṭvā dēvi tvadīyakōpadahanajvālāṁ jvalanti tadā
dēvaḥ kuṅkumapītagaṇḍayugalaḥ saṅkrandanaḥ krandati || 13 ||

yāmārādhya divāniśaṁ surasarittīrē stavairātmabhū-
-rudyadbhāsvaragharmabhānusadr̥śīṁ prāptō:’marajyēṣṭhatām |
dāridryōragadaṣṭalōkatritayīsañjivanīṁ mātaraṁ
dēvīṁ tāṁ hr̥dayē śaśāṅkaśakalācūḍāvataṁsāṁ bhajē || 14 ||

āpīnastanaśrōṇibhāranamitāṁ kandarpadarpōjjvalāṁ
lāvaṇyāṅkitaramyagaṇḍayugalāṁ yastvāṁ smarēt sādhakaḥ |
vaśyāstasya dharābhr̥dīśvarasutē gīrvāṇavāmabhruvaḥ
pādāmbhōjatalaṁ bhajanti tridaśā gandharvasiddhādayaḥ || 15 ||

hr̥tvā dēvi śirō vidhēryadakarōt pātraṁ karāmbhōruhē
śūlaprōtamamuṁ hariṁ vyagamayat sadbhūṣaṇaṁ skandhayōḥ |
kālāntē tritayaṁ mukhēndukuharē śambhōḥ śiraḥ pārvati
tanmātarbhuvanē vicitramakhilaṁ jānē bhavatyāḥ śivē || 16 ||

gāyatrī prakr̥tirgalē:’pi vidhr̥tā sā tvaṁ śivē vēdhasā
śrīrūpā hariṇāpi vakṣasi dhr̥tāpyardhāṅgabhāgē tathā |
śarvēṇāpi bhavāni dēvi sakalāḥ khyātuṁ na śaktā vayaṁ
tvadrūpaṁ hr̥di mādr̥śāṁ jaḍadhiyāṁ dhyātuṁ kathaivāsti kā || 17 ||

jvālāmukhīstavamimaṁ paṭhatē yadantaḥ
śrīmantrarājasahitaṁ vibhavaikahētum |
iṣṭapradānasamayē bhuvi kalpavr̥kṣaṁ
svargaṁ vrajēt suravadhūjanasēvitaḥ saḥ || 18 ||

iti dēvīrahasyē śrī jvālāmukhi stavam |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Jwalamukhi Stotram 1 PDF

Sri Jwalamukhi Stotram 1 PDF

Leave a Comment