Download HinduNidhi App
Share This

|| Sri Jwalamukhi Stotram 2 ||

jājvalyamānavapuṣā daśadigvibhāgān
sandīpayantyabhayapadmagadāvarāḍhyā |
siṁhasthitā śaśikalābharaṇā trinētrā
jvālāmukhī haratu mōhatamaḥ sadā naḥ || 1 ||

ābrahmakīṭajananīṁ mahiṣīṁ śivasya
mugdhasmitāṁ pralayakōṭiraviprakāśam |
jvālāmukhīṁ kanakakuṇḍalaśōbhitāṁsāṁ
vandē punaḥ punarapīha sahasrakr̥tvaḥ || 2 ||

dēdīpyamānamukuṭadyutibhiśca dēvai-
-rdāsairiva dviguṇitāṅghrinakhapradīptim |
jvālāmukhīṁ sakalamaṅgalamaṅgalāṁ tā-
-mambāṁ natō:’smyakhiladuḥkhavipattidagdhrīm || 3 ||

kṣityab-hutāśapavanāmbarasūryacandra-
-yaṣṭrākhyamūrtimamalānapi pāvayantīm |
jvālāmukhīṁ praṇatakalpalatāṁ śivasya
sāmrājyaśaktimatulāṁ mahatīṁ namāmi || 4 ||

naumīśvarīṁ trijagatō:’bhayadānaśauṇḍāṁ
jvālāmahāryabhavajālaharāṁ namāmi |
mōhāndhakāraharaṇē vimalēndukāntiṁ
dēvīṁ sadā bhagavatīṁ manasā smarāmi || 5 ||

duṣkarmavāyubhiritastata ēva dīptaiḥ
pāpajvalajjvalanajātaśikhākalāpaiḥ |
dagdhaṁ ca jīvayatu māṁ paritō luṭhantaṁ
dēvī dayārdrahr̥dayāmr̥tapūrṇadr̥ṣṭyā || 6 ||

jvālāmukhī jvaladanalpalayāgrikōṭi-
-rōciṣmatī raviśaśipratibhānakartrī |
bhaktasya bhargavapuṣā bhavabharjanāya
bhūyāt sadābhyudayadānavadānyamukhyā || 7 ||

tvaṁ cauṣadhīśamukuṭā:’hamasādhyarōga-
-stvaṁ citpradīptirahamatra bhavāndhyamagnaḥ |
tvaṁ cāmba kalpatarurēvamahaṁ ca bhikṣu-
-rjvalāmukhi prakuru dēvi yathōcitaṁ mē || 8 ||

yaddhyānakēsarisamākramaṇōtthabhītē-
-rmarmavyathājanakaduḥkhaśatāni sadyaḥ |
gōmāyavanti paritō bhr̥śakāndiśīkā-
-nasmāṁśca pālayatu saiva bhavābdhiduḥkhāt || 9 ||

jvālāmukhi kṣaṇamapīha vilambamamba
nārtō hyanarthapatitaḥ sahatē vipannaḥ |
hastasthitāmr̥takamaṇḍaluvāriṇaiva
māṁ mūrchitaṁ jhaṭiti jīvaya tāpataptam || 10 ||

bāhyāndhyanāśanavidhau ravicandravāhni-
-jyōtīṁṣi dēvi dayāyā:’janayaḥ purā tvam |
ētattu rūpamakhilāntaramōharātri-
-dhvāntāntakāri tava yat sphuratādatō:’ntaḥ || 11 ||

manyē tridhāmanayanē nayanatrayaṁ tē
bhaktārtināśananimittavilōkanāya |
mātaḥ paraṁ yadapi dēvi tathāpyadhanya-
-stvaddr̥ṣṭipātarahitōsmyahahāhatō:’smi || 12 ||

satyaṁ bravīmi śr̥ṇu citta madāndha mūrkha
mā gāḥ kadāpi viṣayānviṣamānviṣāktān |
īśīmapārakaruṇāṁ bhavabhītibhētri-
-mambāṁ bhajasva satataṁ parasaukhyadātrīm || 13 ||

tvaṁ mē mahēśi jananī paramārtihartrī
tvaṁ mē pitā hitatamastvamahētubandhuḥ |
tvaṁ mē bhavābdhitaraṇē dr̥ḍhanaustvamēva
duḥkhāmayādhiharaṇē caturaśca vaidyaḥ || 14 ||

jvālāṁ jagajjananasaṁharaṇasthitīnāṁ
hētuṁ gatiṁ muṣitalajjitaduḥkhitānām |
unmōcanāṁ ca bhavabandhanadurgatīnāṁ
tvāṁ naumi naumi śaraṇaṁ śaraṇāgatānām || 15 ||

jvālāmukhīstavamimaṁ śr̥ṇuyātpaṭhēdvā
yaḥ śraddhayā paramayā bahubhaktiyuktaḥ |
bhūyātsa dagdhabahujanmaśatārjitā:’ghō
-:’vijñōpyanēkajananāthitarājyabhūmiḥ || 16 ||

iti śrī jvālāmukhī stōtram ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Jwalamukhi Stotram 2 PDF

Sri Jwalamukhi Stotram 2 PDF

Leave a Comment