Download HinduNidhi App
Misc

श्री कुबेर स्तोत्रम्

Sri Kubera Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री कुबेर स्तोत्रम् ||

कुबेरो धनद श्रीदः राजराजो धनेश्वरः ।
धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ १ ॥

दाक्षिण्यो धर्मनिरतः दयावन्तो धृढव्रतः ।
दिव्य लक्षण सम्पन्नो दीनार्ति जनरक्षकः ॥ २ ॥

धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः ।
दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ ३ ॥

निधीश्वरो निरालम्बो निधीनां परिपालकः ।
नियन्ता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ ४ ॥

नवनाग समाराध्यो नवसङ्ख्या प्रवर्तकः ।
मान्यश्चैत्ररथाधीशः महागुणगणान्वितः ॥ ५ ॥

याज्ञिको यजनासक्तः यज्ञभुग्यज्ञरक्षकः ।
राजचन्द्रो रमाधीशो रञ्जको राजपूजितः ॥ ६ ॥

विचित्रवस्त्रवेषाढ्यः वियद्गमन मानसः ।
विजयो विमलो वन्द्यो वन्दारु जनवत्सलः ॥ ७ ॥

विरूपाक्ष प्रियतमो विरागी विश्वतोमुखः ।
सर्वव्याप्तो सदानन्दः सर्वशक्ति समन्वितः ॥ ८ ॥

सामदानरतः सौम्यः सर्वबाधानिवारकः ।
सुप्रीतः सुलभः सोमो सर्वकार्यधुरन्धरः ॥ ९ ॥

सामगानप्रियः साक्षाद्विभव श्री विराजितः ।
अश्ववाहन सम्प्रीतो अखिलाण्ड प्रवर्तकः ॥ १० ॥

अव्ययोर्चन सम्प्रीतः अमृतास्वादन प्रियः ।
अलकापुरसंवासी अहङ्कारविवर्जितः ॥ ११ ॥

उदारबुद्धिरुद्दामवैभवो नरवाहनः ।
किन्नरेशो वैश्रवणः कालचक्रप्रवर्तकः ॥ १२ ॥

अष्टलक्ष्म्या समायुक्तः अव्यक्तोऽमलविग्रहः ।
लोकाराध्यो लोकपालो लोकवन्द्यो सुलक्षणः ॥ १३ ॥

सुलभः सुभगः शुद्धो शङ्कराराधनप्रियः ।
शान्तः शुद्धगुणोपेतः शाश्वतः शुद्धविग्रहः ॥ १४ ॥

सर्वागमज्ञो सुमतिः सर्वदेवगणार्चकः ।
शङ्खहस्तधरः श्रीमान् परं ज्योतिः परात्परः ॥ १५ ॥

शमादिगुणसम्पन्नः शरण्यो दीनवत्सलः ।
परोपकारी पापघ्नः तरुणादित्यसन्निभः ॥ १६ ॥

दान्तः सर्वगुणोपेतः सुरेन्द्रसमवैभवः ।
विश्वख्यातो वीतभयः अनन्तानन्तसौख्यदः ॥ १७ ॥

प्रातः काले पठेत् स्तोत्रं शुचिर्भूत्वा दिने दिने ।
तेन प्राप्नोति पुरुषः श्रियं देवेन्द्रसन्निभम् ॥ १८ ॥

इति श्री कुबेर स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री कुबेर स्तोत्रम् PDF

श्री कुबेर स्तोत्रम् PDF

Leave a Comment