Download HinduNidhi App
Misc

Sri Matangi Kavacham 3

MiscKavach (कवच संग्रह)English
Share This

|| Sri Matangi Kavacham 3 ||

asya śrīmātaṅgī kavacamantrasya mahāyōgīśvarar̥ṣiḥ anuṣṭup chandaḥ śrīmātaṅgīśvarī dēvatā śrīmātaṅgīprasādasiddhyarthē japē viniyōgaḥ ||

nīlōtpalapratīkāśāmañjanādrisamaprabhām |
vīṇāhastāṁ gānaratāṁ madhupātraṁ ca bibhratīm || 1 ||

sarvālaṅkārasamyuktāṁ śyāmalāṁ madaśālinīm |
namāmi rājamātaṅgīṁ bhaktānāmiṣṭadāyinīm || 2 ||

ēvaṁ dhyātvā japēnnityaṁ kavacaṁ sarvakāmadam |
ōm | śikhāṁ mē śyāmalā pātu mātaṅgī mē śirō:’vatu || 3 ||

lalāṭaṁ pātu caṇḍēśī bhruvau mē madaśālinī |
karṇau mē pātu mātaṅgī śaṅkhī kuṇḍalaśōbhitā || 4 ||

nētrē mē pātu raktākṣī nāsikāṁ pātu mē śivā |
gaṇḍau mē pātu dēvēśī ōṣṭhau bimbaphalādharā || 5 ||

jihvāṁ mē pātu vāgīśī dantān kalyāṇakāriṇī |
pātu mē rājamātaṅgī vadanaṁ sarvasiddhidā || 6 ||

kaṇṭhaṁ mē pātu hr̥dyāṅgī vīṇāhastā karau mama |
hr̥dayaṁ pātu mē lakṣmīrnābhiṁ mē viśvanāyikā || 7 ||

mama pārśvadvayaṁ pātu sūkṣmamadhyā mahēśvarī |
śukaśyāmā kaṭiṁ pātu guhyaṁ mē lōkamōhinī || 8 ||

ūrū mē pātu bhadrāṅgī jānunī pātu śāṅkarī |
jaṅghādvayaṁ mē lōkēśī pādau mē paramēśvarī || 9 ||

prāgādidikṣu māṁ pātu sarvaiśvaryapradāyinī |
rōmāṇi pātu mē kr̥ṣṇā bhāryāṁ mē bhavavallabhā || 10 ||

śaṅkarī sarvataḥ pātu mama sarvavaśaṅkarī |
mahālakṣmīrmama dhanaṁ viśvamātā sutān mama || 11 ||

śrīmātaṅgīśvarī nityaṁ māṁ pātu jagadīśvarī |
mātaṅgī kavacaṁ nityaṁ ya ētat prapaṭhēnnaraḥ || 12 ||

sukhitvā sakalān lōkān dāsībhūtān karōtyasau |
prāpnōti mahatīṁ kāntiṁ bhavēt kāmaśataprabhaḥ || 13 ||

labhatē mahatīṁ lakṣmīṁ trailōkyē cāpi durlabhām |
aṇimādyaṣṭasiddhō:’yaṁ sañcaratyēṣa mānavaḥ || 14 ||

sarvavidyānidhirayaṁ bhavēdvāgīśvarēśvaraḥ |
brahmarākṣasavētālabhūtaprētapiśācakaiḥ || 15 ||

jvalanvahnyādivattrastairvīkṣyatē bhūtapūrvakaiḥ |
paramaṁ yōgamāpnōti divyajñānaṁ samaśnutē || 16 ||

putrān pautrānavāpnōti śrīrvidyākānti samyutān |
tadbhāryā durbhagā cāpi kāntyā ratisamā bhavēt || 17 ||

sarvān kāmānavāpnōti mahābhōgān sudurlabhān |
muktimantē samāpnōti sākṣātparaśivō bhavēt || 18 ||

iti śrī mahāgamarahasyē dattātrēya vāmadēva saṁvādē saptamaparicchēdē śrī mātaṅgī kavacam |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Matangi Kavacham 3 PDF

Sri Matangi Kavacham 3 PDF

Leave a Comment