Download HinduNidhi App
Share This

|| Sri Mayuresha Stuthi ||

dēvarṣaya ūcuḥ |
namastē śikhivāhāya mayūradhvajadhāriṇē |
mayūrēśvaranāmnē vai gaṇēśāya namō namaḥ || 1 ||

anāthānāṁ praṇāthāya gatāhaṅkāriṇāṁ patē |
māyāpracālakāyaiva vighnēśāya namō namaḥ || 2 ||

sarvānandapradātrē tē sadā svānandavāsinē |
svasvadharmaratānāṁ ca pālakāya namō namaḥ || 3 ||

anādayē parēśāya daityadānavamardinē |
vidharmasthasvabhāvānāṁ hartrē vikaṭa tē namaḥ || 4 ||

śivaputrāya sarvēṣāṁ mātrē pitrē namō namaḥ |
pārvatīnandanāyaiva skandāgraja namō namaḥ || 5 ||

nānāvatārarūpaistu viśvasaṁsthākarāya tē |
kāśyapāya namastubhyaṁ śēṣaputrāya tē namaḥ || 6 ||

sindhuhantrē ca hērambāya paraśudharāya tē |
dēvadēvēśa pālāya brahmaṇāṁ patayē namaḥ || 7 ||

yōgēśāya suśāntibhyaḥ śāntidātrē kr̥pālavē |
anantānanabāhō tē:’nantōdara namō namaḥ || 8 ||

anantavibhavāyaiva cittavr̥ttipracālaka |
sarvahr̥tsthāya sarvēṣāṁ pūjyāya tē namō namaḥ || 9 ||

sarvādipūjyarūpāya jyēṣṭharājāya tē namaḥ |
gaṇānāṁ patayē caiva siddhibuddhivarāya ca || 10 ||

kiṁ stumastvāṁ mayūrēśa yatra vēdādayaḥ prabhō |
yōginaḥ śāntimāpannā atō namāmahē vayam || 11 ||

tēna tuṣṭō bhava svāmin dayāghana pravartaka |
tvadīyāṅgasamudbhūtān rakṣa nō nityadā prabhō || 12 ||

ēvaṁ stutvā praṇēmustaṁ tatō dēvō:’bravīn sa tān |
varān vr̥ṇuta dēvēśā munibhiśca samanvitāḥ || 13 ||

bhavatkr̥tamidaṁ stōtraṁ sarvasiddhipradāyakam |
bhaviṣyati mahābhāgā mama prītivivardhanam || 14 ||

yaḥ paṭhēcchr̥ṇuyādvāpi śrāvayētsa labhat parām |
bhuktiṁ muktiṁ madīyāṁ tu narō bhaktiṁ na saṁśayaḥ || 15 ||

iti śrīmanmudgalē mahāpurāṇē ṣaṣṭhē khaṇḍē śrī mayūrēśa stutiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Mayuresha Stuthi PDF

Sri Mayuresha Stuthi PDF

Leave a Comment