Download HinduNidhi App
Misc

श्री मयूरेश स्तुतिः

Sri Mayuresha Stuthi Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

|| श्री मयूरेश स्तुतिः ||

देवर्षय ऊचुः ।
नमस्ते शिखिवाहाय मयूरध्वजधारिणे ।
मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ १ ॥

अनाथानां प्रणाथाय गताहङ्कारिणां पते ।
मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ २ ॥

सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने ।
स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३ ॥

अनादये परेशाय दैत्यदानवमर्दिने ।
विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ ४ ॥

शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ ५ ॥

नानावताररूपैस्तु विश्वसंस्थाकराय ते ।
काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ ६ ॥

सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते ।
देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ ७ ॥

योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे ।
अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ ८ ॥

अनन्तविभवायैव चित्तवृत्तिप्रचालक ।
सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ ९ ॥

सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः ।
गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ १० ॥

किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो ।
योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ ११ ॥

तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक ।
त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ १२ ॥

एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् ।
वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ १३ ॥

भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ १४ ॥

यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् ।
भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ १५ ॥

इति श्रीमन्मुद्गले महापुराणे षष्ठे खण्डे श्री मयूरेश स्तुतिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मयूरेश स्तुतिः PDF

श्री मयूरेश स्तुतिः PDF

Leave a Comment