Download HinduNidhi App
Misc

श्री नृसिंह नमस्कार स्तोत्रम्

Sri Narasimha Namaskara Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री नृसिंह नमस्कार स्तोत्रम् ||

वज्रकाय सुरश्रेष्ठ चक्राभयकर प्रभो ।
वरेण्य श्रीप्रद श्रीमन् नरसिंह नमोऽस्तु ते ॥ १ ॥

कलात्मन् कमलाकान्त कोटिसूर्यसमच्छवे ।
रक्तजिह्व विशालाक्ष तीक्ष्णदंष्ट्र नमोऽस्तु ते ॥ २ ॥

दीप्तरूप महाज्वाल प्रह्लादवरदायक ।
ऊर्ध्वकेश द्विजप्रेष्ठ शत्रुञ्जय नमोऽस्तु ते ॥ ३ ॥

विकट व्याप्तभूलोक निजभक्तसुरक्षक ।
मन्त्रमूर्ते सदाचारिविप्रपूज्य नमोऽस्तु ते ॥ ४ ॥

अधोक्षज सुराराध्य सत्यध्वज सुरेश्वर ।
देवदेव महाविष्णो जरान्तक नमोऽस्तु ते ॥ ५ ॥

भक्तिसन्तुष्ट शूरात्मन् भूतपाल भयङ्कर ।
निरहङ्कार निर्माय तेजोमय नमोऽस्तु ते ॥ ६ ॥

सर्वमङ्गल सर्वेश सर्वारिष्टविनाशन ।
वैकुण्ठवास गम्भीर योगीश्वर नमोऽस्तु ते ॥ ७ ॥

इति श्री नृसिंह नमस्कार स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री नृसिंह नमस्कार स्तोत्रम् PDF

श्री नृसिंह नमस्कार स्तोत्रम् PDF

Leave a Comment