Download HinduNidhi App
Misc

श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्)

Sri Narasimha Stotram 5 Vasudevananda Saraswati Krutam Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्) ||

जय जय भयहारिन् भक्तचित्ताब्जचारिन्
जय जय नयचारिन् दृप्तमत्तारिमारिन् ।
जय जय जयशालिन् पाहि नः शूरसिंह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ १ ॥

असुरसमरधीरस्त्वं महात्मासि जिष्णो
अमरविसरवीरस्त्वं परात्मासि विष्णो ।
सदयहृदय गोप्ता त्वन्न चान्यो विमोह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ २ ॥

खरतरनखरास्त्रं स्वारिहत्यै विधत्से
परतरवरहस्तं स्वावनायैव धत्से ।
भवभयभयकर्ता कोऽपरास्तार्क्ष्यवाह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ३ ॥

असुरकुलबलारिः स्वेष्टचेतस्तमोऽरिः
सकलखलबलारिस्त्वं स्वभक्तारिवैरी ।
त्वदित स इनदृक् सत्पक्षपाती न चेह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ४ ॥

सकलसुरबलारिः प्राणिमात्रापकारी
तव भजकवरारिर्धर्मविध्वंसकारी ।
सुरवरवरदृप्तः सोऽप्यरिस्ते हतो ह
जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ ५ ॥

दहनादहहाब्धिपातना-
-द्गरदानाद्भृगुपातनादपि ।
निजभक्त इहावितो यथा
नरसिंहापि सदाव नस्तथा ॥ ६ ॥

निजभृत्यविभाषितं मितं
खलु कर्तुं त्वमृतं दयाकर ।
प्रकटीकृतमिध्ममध्यतो
निजरूपं नरसिंह धीश्वर ॥ ७ ॥

नाराधनं न हवनं न तपो जपो वा
तीर्थं व्रतं न च कृतं श्रवणादि नो वा ।
सेवा कुटुम्बभरणाय कृतादिदीना
दीनार्तिहन् नरहरेऽघहरे ह नोऽव ॥ ८ ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री नरसिंह स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री नृसिंह स्तोत्रम् - ५ (श्रीवासुदेवानन्द सरस्वति कृतम्) PDF

श्री नृसिंह स्तोत्रम् - ५ (श्रीवासुदेवानन्द सरस्वति कृतम्) PDF

Leave a Comment