Misc

Sri Narayana Kavacham

Sri Narayana Kavacham English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Narayana Kavacham ||

rājōvāca |
yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān |
krīḍanniva vinirjitya trilōkyā bubhujē śriyam || 1 ||

bhagavaṁstanmamākhyāhi varma nārāyaṇātmakam |
yathā:’:’tatāyinaḥ śatrūn yēna guptō:’jayanmr̥dhē || 2 ||

śrī śuka uvāca |
vr̥taḥ purōhitastvāṣṭrō mahēndrāyānupr̥cchatē |
nārāyaṇākhyaṁ varmāha tadihaikamanāḥ śr̥ṇu || 3 ||

śrīviśvarūpa uvāca |
dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ |
kr̥tasvāṅgakaranyāsō mantrābhyāṁ vāgyataḥ śuciḥ || 4 ||

nārāyaṇamayaṁ varma sannahyēdbhaya āgatē |
daivabhūtātmakarmabhyō nārāyaṇamayaḥ pumān || 5 ||

pādayōrjānunōrūrvōrudarē hr̥dyathōrasi |
mukhē śirasyānupūrvyādōṅkārādīni vinyasēt || 6 ||

ōṁ namō nārāyaṇāyēti viparyayamathāpi vā |
karanyāsaṁ tataḥ kuryāddvādaśākṣaravidyayā || 7 ||

praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu |
nyasēddhr̥daya ōṅkāraṁ vikāramanu mūrdhani || 8 ||

ṣakāraṁ tu bhruvōrmadhyē ṇakāraṁ śikhayā nyasēt |
vēkāraṁ nētrayōryuñjyānnakāraṁ sarvasandhiṣu || 9 ||

makāramastramuddiśya mantramūrtirbhavēdbudhaḥ |
savisargaṁ phaḍantaṁ tatsarvadikṣu vinirdiśēt || 10 ||

ōṁ viṣṇavē namaḥ ||

ityātmānaṁ paraṁ dhyāyēddhyēyaṁ ṣaṭchaktibhiryutam |
vidyātējastapōmūrtimimaṁ mantramudāharēt || 11 ||

ōṁ harirvidadhyānmama sarvarakṣāṁ
nyastāṅghripadmaḥ patagēndra pr̥ṣṭhē |
darāricarmāsigadēṣucāpa-
-pāśāndadhānō:’ṣṭaguṇō:’ṣṭabāhuḥ || 12 ||

jalēṣu māṁ rakṣatu matsyamūrti-
-ryādōgaṇēbhyō varuṇasya pāśāt |
sthalēṣu māyāvaṭuvāmanō:’vyā-
-ttrivikramaḥ khē:’vatu viśvarūpaḥ || 13 ||

durgēṣvaṭavyājimukhādiṣu prabhuḥ
pāyānnr̥siṁhō:’surayūthapāriḥ |
vimuñcatō yasya mahāṭ-ṭahāsaṁ
diśō vinēdurnyapataṁśca garbhāḥ || 14 ||

rakṣatvasau mādhvani yajñakalpaḥ
svadaṁṣṭrayōnnītadharō varāhaḥ |
rāmō:’drikūṭēṣvatha vipravāsē
salakṣmaṇō:’vyādbharatāgrajō:’smān || 15 ||

māmugradharmādakhilātpramādā-
-nnārāyaṇaḥ pātu naraśca hāsāt |
dattastvayōgādatha yōganāthaḥ
pāyādguṇēśaḥ kapilaḥ karmabandhāt || 16 ||

sanatkumārō:’vatu kāmadēvā-
-ddhayānanō māṁ pathi dēvahēlanāt |
dēvarṣivaryaḥ puruṣārcanāntarā-
-tkūrmō harirmāṁ nirayādaśēṣāt || 17 ||

dhanvantarirbhagavānpātvapathyā-
-ddvandvādbhayādr̥ṣabhō nirjitātmā |
yajñaśca lōkādavatājjanāntā-
-dbalō gaṇātkrōdhavaśādahīndraḥ || 18 ||

dvaipāyanō bhagavānaprabōdhā-
-dbuddhastu pāṣaṇḍagaṇātpramādāt |
kalkiḥ kalēḥ kālamalātprapātu
dharmāvanāyōrukr̥tāvatāraḥ || 19 ||

māṁ kēśavō gadayā prātaravyā-
-dgōvinda āsaṅgavamāttavēṇuḥ |
nārāyaṇaḥ prāhṇa udāttaśakti-
-rmadhyandinē viṣṇurarīndrapāṇiḥ || 20 ||

dēvō:’parāhṇē madhuhōgradhanvā
sāyaṁ tridhāmāvatu mādhavō mām |
dōṣē hr̥ṣīkēśa utārdharātrē
niśītha ēkō:’vatu padmanābhaḥ || 21 ||

śrīvatsadhāmārātra īśaḥ
pratyuṣa īśō:’sidharō janārdanaḥ |
dāmōdarō:’vyādanusandhyaṁ prabhātē
viśvēśvarō bhagavānkālamūrtiḥ || 22 ||

cakraṁ yugāntānalatigmanēmi
bhramatsamantādbhagavatprayuktam |
dandagdhi dandagdhyarisainyamāśu
kakṣaṁ yathā vātasakhō hutāśaḥ || 23 ||

gadē:’śanisparśanavisphuliṅgē
niṣpiṇḍhi niṣpiṇḍhyajitapriyāsi |
kūṣmāṇḍavaināyakayakṣarakṣō
bhūtagrahāṁścūrṇaya cūrṇayārīn || 24 ||

tvaṁ yātudhānapramathaprētamātr̥-
-piśācavipragrahaghōradr̥ṣṭīn |
darēndra vidrāvaya kr̥ṣṇapūritō
bhīmasvanō:’rērhr̥dayāni kampayan || 25 ||

tvaṁ tigmadhārāsivarārisainya-
-mīśaprayuktō mama chindhi chindhi |
cakṣūṁṣi carman śatacandra chādaya
dviṣāmaghōnāṁ hara pāpacakṣuṣām || 26 ||

yannō bhayaṁ grahēbhyō:’bhūtkētubhyō nr̥bhya ēva ca |
sarīsr̥pēbhyō daṁṣṭribhyō bhūtēbhyō:’ghēbhya ēva ca || 27 ||

sarvāṇyētāni bhagavannāmarūpāstrakīrtanāt |
prayāntu saṅkṣayaṁ sadyō yē naḥ śrēyaḥpratīpakāḥ || 28 ||

garuḍō bhagavān stōtrastōmaśchandōmayaḥ prabhuḥ |
rakṣatvaśēṣakr̥cchrēbhyō viṣvaksēnaḥ svanāmabhiḥ || 29 ||

sarvāpadbhyō harērnāmarūpayānāyudhāni naḥ |
buddhīndriyamanaḥprāṇānpāntu pārṣadabhūṣaṇāḥ || 30 ||

yathā hi bhagavānēva vastutaḥ sadasacca yat |
satyēnānēna naḥ sarvē yāntu nāśamupadravāḥ || 31 ||

yathaikātmyānubhāvānāṁ vikalparahitaḥ svayam |
bhūṣaṇāyudhaliṅgākhyā dhattē śaktīḥ svamāyayā || 32 ||

tēnaiva satyamānēna sarvajñō bhagavān hariḥ |
pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ || 33 ||

vidikṣu dikṣūrdhvamadhaḥ samantā-
-dantarbahirbhagavānnārasiṁhaḥ |
prahāpayam̐llōkabhayaṁ svanēna
svatējasā grastasamastatējāḥ || 34 ||

maghavannidamākhyātaṁ varma nārāyaṇātmakam |
vijēṣyasyañjasā yēna daṁśitō:’surayūthapān || 35 ||

ētaddhārayamāṇastu yaṁ yaṁ paśyati cakṣuṣā |
padā vā saṁspr̥śētsadyaḥ sādhvasātsa vimucyatē || 36 ||

na kutaścidbhayaṁ tasya vidyāṁ dhārayatō bhavēt |
rājadasyugrahādibhyō vyādhyādibhyaśca karhicit || 37 ||

imāṁ vidyāṁ purā kaścitkauśikō dhārayan dvijaḥ |
yōgadhāraṇayā svāṅgaṁ jahau sa marudhanvani || 38 ||

tasyōpari vimānēna gandharvapatirēkadā |
yayau citrarathaḥ strībhirvr̥tō yatra dvijakṣayaḥ || 39 ||

gaganānnyapatatsadyaḥ savimānō hyavākchirāḥ |
sa vālakhilyavacanādasthīnyādāya vismitaḥ |
prāpya prācyāṁ sarasvatyāṁ snātvā dhāma svamanvagāt || 40 ||

śrīśuka uvāca |
ya idaṁ śr̥ṇuyātkālē yō dhārayati cādr̥taḥ |
taṁ namasyanti bhūtāni mucyatē sarvatō bhayāt || 41 ||

ētāṁ vidyāmadhigatō viśvarūpācchatakratuḥ |
trailōkyalakṣmīṁ bubhujē vinirjitya mr̥dhē:’surān || 42 ||

iti śrīmadbhāgavatē mahāpurāṇē ṣaṣṭhaskandhē nārāyaṇavarmōpadēśō nāmāṣṭamō:’dhyāyaḥ |

Found a Mistake or Error? Report it Now

Sri Narayana Kavacham PDF

Download Sri Narayana Kavacham PDF

Sri Narayana Kavacham PDF

Leave a Comment

Join WhatsApp Channel Download App