Download HinduNidhi App
Share This

|| Sri Natesha Stava ||

hrīmatyā śivayā virāṇmayamajaṁ hr̥tpaṅkajasthaṁ sadā
hrīṇānā śivakīrtanē hitakaraṁ hēlāhr̥dā māninām |
hōbērādisugandhavasturuciraṁ hēmādribāṇāsanaṁ
hrīṅkārādikapādapīṭhamamalaṁ hr̥dyaṁ naṭēśaṁ bhajē || 1 ||

śrīmajjñānasabhāntarē pravilasacchrīpañcavarṇākr̥tiṁ
śrīvāṇīvinutāpadānanicayaṁ śrīvallabhēnārcitam |
śrīvidyāmanumōdinaṁ śritajanaśrīdāyakaṁ śrīdharaṁ
śrīcakrāntaravāsinaṁ śivamahaṁ śrīmannaṭēśaṁ bhajē || 2 ||

navyāmbhōjamukhaṁ namajjananidhiṁ nārāyaṇēnārcitaṁ
nākaukōnagarīnaṭīlasitakaṁ nāgādinālaṅkr̥tam |
nānārūpakanartanādicaturaṁ nālīkajānvēṣitaṁ
nādātmānamahaṁ nagēndratanayānāthaṁ naṭēśaṁ bhajē || 3 ||

madhyasthaṁ madhuvairimārgitapadaṁ madvaṁśanāthaṁ prabhuṁ
mārātītamatīva mañjuvapuṣaṁ mandāragauraprabham |
māyātītamaśēṣamaṅgalanidhiṁ madbhāvanābhāvitaṁ
madhyēvyōmasabhāguhāntamakhilākāśaṁ naṭēśaṁ bhajē || 4 ||

śiṣṭaiḥ pūjitapādukaṁ śivakaraṁ śītāṁśurēkhādharaṁ
śilpaṁ bhaktajanāvanē śithilitāghaughaṁ śivāyāḥ priyam |
śikṣārakṣaṇamambujāsanaśiraḥ saṁhāraśīlaprabhuṁ
śītāpāṅgavilōcanaṁ śivamahaṁ śrīmannaṭēśaṁ bhajē || 5 ||

vāṇīvallabhavandyavaibhavayutaṁ vandārucintāmaṇiṁ
vātāśādhipabhūṣaṇaṁ parakr̥pāvārānnidhiṁ yōginām |
vāñchāpūrtikaraṁ valārivinutaṁ vāhīkr̥tāmnāyakaṁ
vāmaṅgāttavarāṅganaṁ mama hr̥dāvāsaṁ naṭēśaṁ bhajē || 6 ||

yakṣādhīśasakhaṁ yamapramathanaṁ yāminyadhīśāsanaṁ
yajñadhvaṁsakaraṁ yatīndravinutaṁ yajñakriyādīśvaram |
yājyaṁ yājakarūpiṇaṁ yamadhanairyatnōpalabhyāṅghrikaṁ
vājībhūtavr̥ṣaṁ sadā hr̥di mamāyattaṁ naṭēśaṁ bhajē || 7 ||

māyāśrīvilasaccidambaramahāpañcākṣarairaṅkitān
ślōkān sapta paṭhanti yē:’nudivasaṁ cintāmaṇīnāmakān |
tēṣāṁ bhāgyamanēkamāyuradhikān vidvadvarān satsutān
sarvābhīṣṭamasau dadāti sahasā śrīmatsabhādhīśvaraḥ || 8 ||

iti śrī naṭēśa stavaḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Natesha Stava PDF

Sri Natesha Stava PDF

Leave a Comment