Download HinduNidhi App
Misc

Sri Nateshwara Bhujanga Stuti

MiscStuti (स्तुति संग्रह)English
Share This

|| Sri Nateshwara Bhujanga Stuti ||

lōkānāhūya sarvān ḍamarukaninadairghōrasaṁsāramagnān
datvābhītiṁ dayāluḥ praṇatabhayaharaṁ kuñcitaṁ vāmapādam |
uddhr̥tyēdaṁ vimuktērayanamiti karāddarśayan pratyayārthaṁ
bibhradvahniṁ sabhāyāṁ kalayati naṭanaṁ yaḥ sa pāyānnaṭēśaḥ || 1 ||

digīśādi vandyaṁ girīśānacāpaṁ
murārāti bāṇaṁ puratrāsahāsam |
karīndrādi carmāmbaraṁ vēdavēdyaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 2 ||

samastaiśca bhūtaiḥ sadā namyamādyaṁ
samastaikabandhuṁ manōdūramēkam |
apasmāranighnaṁ paraṁ nirvikāraṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 3 ||

dayāluṁ varēṇyaṁ ramānāthavandyaṁ
mahānandabhūtaṁ sadānandanr̥ttam |
sabhāmadhyavāsaṁ cidākāśarūpaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 4 ||

sabhānāthamādyaṁ niśānāthabhūṣaṁ
śivāvāmabhāgaṁ padāmbhōja lāsyam |
kr̥pāpāṅgavīkṣaṁ hyumāpāṅgadr̥śyaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 5 ||

divānātharātrīśavaiśvānarākṣaṁ
prajānāthapūjyaṁ sadānandanr̥ttam |
cidānandagātraṁ parānandasaudhaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 6 ||

karēkāhalīkaṁ padēmauktikāliṁ
galēkālakūṭaṁ talēsarvamantram |
mukhē mandahāsaṁ bhujē nāgarājaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 7 ||

tvadanyaṁ śaraṇyaṁ na paśyāmi śambhō
madanyaḥ prapannōsti kintētidīnaḥ |
madarthēhyupēkṣā tavāsītkimarthaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 8 ||

bhavatpādayugmaṁ karēṇāvalambē
sadā nr̥ttakārin sabhāmadhyadēśē |
sadā bhāvayē tvāṁ tadā dāsyasīṣṭaṁ
mahēśaṁ sabhēśaṁ bhajē:’haṁ naṭēśam || 9 ||

bhūyaḥ svāmin janirmē maraṇamapi tathā māstu bhūyaḥ surāṇāṁ
sāmrājyaṁ taccha tāvatsukhalavarahitaṁ duḥkhadaṁ nārthayē tvām |
santāpaghnaṁ purārē dhuri ca tavasabhā mandirē sarvadā tva-
-nnr̥ttaṁ paśyanvasēyaṁ pramathagaṇavaraiḥ sākamētadvidhēhi || 10 ||

iti śrī jñānasambandha kr̥ta śrī naṭēśvara bhujaṅga stutiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Nateshwara Bhujanga Stuti PDF

Sri Nateshwara Bhujanga Stuti PDF

Leave a Comment