Download HinduNidhi App
Misc

श्री पुरुषोत्तम स्तुतिः (प्रह्लाद कृतम्)

Sri Purushottama Stuti Prahlada Krutam Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

|| श्री पुरुषोत्तम स्तुतिः (प्रह्लाद कृतम्) ||

ओं नमः परमार्थार्थ स्थूलसूक्ष्मक्षराक्षर ।
व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥ १ ॥

गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थिर ।
मूर्तामूर्त महामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ २ ॥

करालसौम्यरूपात्मन् विद्याविद्यालयाच्युत ।
सदसद्रूप सद्भाव सदसद्भावभावन ॥ ३ ॥

नित्यानित्यप्रपञ्चात्मन् निष्प्रपञ्चामलाश्रित ।
एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ ४ ॥

यः स्थूलसूक्ष्मः प्रकटः प्रकाशो
यः सर्वभूतो न च सर्वभूतः ।
विश्वं यतश्चैतदविश्वहेतो-
-र्नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ ५ ॥

इति श्रीविष्णुपुराणे प्रथमांशे विंशोऽध्याये प्रह्लादकृत श्री पुरुषोत्तम स्तुतिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री पुरुषोत्तम स्तुतिः (प्रह्लाद कृतम्) PDF

श्री पुरुषोत्तम स्तुतिः (प्रह्लाद कृतम्) PDF

Leave a Comment