Download HinduNidhi App
Share This

|| Sri Rama Chandra Stuti ||

namāmi bhaktavatsalaṁ kr̥pālu śīlakōmalaṁ
bhajāmi tē padāmbujaṁ hyakāmināṁ svadhāmadam |
nikāmaśyāmasundaraṁ bhavāmbuvārdhimandaraṁ
praphullakañjalōcanaṁ madādidōṣamōcanam || 1 ||

pralambabāhuvikramaṁ prabhō:’pramēyavaibhavaṁ
niṣaṅgacāpasāyakaṁ dharaṁ trilōkanāyakam |
dinēśavaṁśamaṇḍanaṁ mahēśacāpakhaṇḍanaṁ
munīndracittarañjanaṁ surāribr̥ndabhañjanam || 2 ||

manōjavairivanditaṁ hyajādidēvasēvitaṁ
viśuddhabōdhavigrahaṁ samastadūṣaṇāpaham |
namāmi jānakīpatiṁ sukhākaraṁ satāṁ gatiṁ
bhajē saśaktisānujaṁ śacīpatipriyānujam || 3 ||

tvadaṅghrisīma yē narā bhajanti hīnamatsarāḥ
patanti nō bhavārṇavē vitarkavīcisaṅkulē |
viviktavāsinaḥ sadā bhajanti muktayē mudā
nirasya hīndriyādikaṁ prayānti tē gatiṁ svakam || 4 ||

tvamēkamadbhutaṁ prabhuṁ nirīhamīśvaraṁ vibhuṁ
jagadguruṁ ca śāśvataṁ turīyamēva kēvalam |
bhajāmi bhāvavallabhaṁ suyōgināṁ sudurlabhaṁ
svabhaktakalpapādapaṁ samastasēvyamanvaham || 5 ||

anūparūpabhūpatiṁ natō:’hamurvijāpatiṁ
prasīda mē namāmi tē padābjabhakti dēhi mē |
paṭhanti yē stavaṁ tvidaṁ sadādarēṇa tē padaṁ
vrajanti nātra saṁśayaṁ tvadīya bhaktisamyutāḥ || 6 ||

iti śrīrāmacandra stutiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Rama Chandra Stuti PDF

Sri Rama Chandra Stuti PDF

Leave a Comment