Download HinduNidhi App
Misc

Sri Sahasrara (Sudarshana) Stuti

MiscStuti (स्तुति संग्रह)English
Share This

|| Sri Sahasrara (Sudarshana) Stuti ||

sahasrāra mahāśūra raṇadhīra girā stutim |
ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē || 1 ||

yastvattastaptasutanuḥ sō:’tti muktiphalaṁ kila |
nātaptatanurityastaut khyātā vāk tvaṁ mahaujasa || 2 ||

hatavakradviṣaccakra haricakra namō:’stu tē |
prakr̥tighnāsatāṁ vighna tvamabhagnaparākrama || 3 ||

karāgrē bhramaṇaṁ viṣṇōryadā tē cakra jāyatē |
tadā dvidhā:’pi bhramaṇaṁ dr̥śyatē:’ntarbahirdviṣām || 4 ||

varādavadhyadaityaughaśiraḥ khaṇḍanacāturī |
harērāyudha tē dr̥ṣṭā na dr̥ṣṭā yā harāyudhē || 5 ||

avāryavīryasya harēḥ kāryēṣu tvaṁ dhurandharaḥ |
asādhyasādhakō rāṭ tē tvaṁ cāsādhyasya sādhakaḥ || 6 ||

yē vighnakandharāścakra daitēyāstava dhārayā |
ta ēva citramanayaṁstathā:’pyacchinnakandharām || 7 ||

arē tavāgrē nr̥harērariḥ kō:’pi na jīvati |
nēmē tavāgrē kāmādyā nēmē jīvantvahō dviṣaḥ || 8 ||

pavitra pavivat trāhi pavitrīkuru cāśritān |
caraṇa śrīśacaraṇau sthirīkuru manassu naḥ || 9 ||

yastvaṁ durvāsasaḥ pr̥ṣṭhaniṣṭhō dr̥ṣṭō:’khilaiḥ suraiḥ |
astāvayaḥ svabhartāraṁ satvaṁ stāvaya madgirā || 10 ||

bhūsthadurdarśanaṁ sarvaṁ dhikkuruṣva sudarśana |
vāyōḥ sudarśanaṁ sarvasyāyōdhyaṁ kuru tē namaḥ || 11 ||

suṣṭhu darśaya lakṣmīśatattvaṁ sūryāyutaprabha |
dvāraṁ naḥ kuru haryāptyai kr̥tadvāra tvamasyapi || 12 ||

padyāni niravadyāni vādirājābhidhaḥ sudhīḥ |
dvādaśa dvādaśārasya cakrasya stutayē:’kr̥ta || 13 ||

iti śrīvādirājayati kr̥taṁ śrī sahasrāra stutiḥ |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Sahasrara (Sudarshana) Stuti PDF

Sri Sahasrara (Sudarshana) Stuti PDF

Leave a Comment