Download HinduNidhi App
Misc

Sri Shankara Bhagavatpadacharya Stuti

MiscStuti (स्तुति संग्रह)English
Share This

|| Sri Shankara Bhagavatpadacharya Stuti ||

mudā karēṇa pustakaṁ dadhānamīśarūpiṇaṁ
tathā:’parēṇa mudrikāṁ namattamōvināśinīm |
kusumbhavāsasāvr̥taṁ vibhūtibhāsiphālakaṁ
natā:’ghanāśanē rataṁ namāmi śaṅkaraṁ gurum || 1

parāśarātmajapriyaṁ pavitritakṣamātalaṁ
purāṇasāravēdinaṁ sanandanādisēvitam |
prasannavaktrapaṅkajaṁ prapannalōkarakṣakaṁ
prakāśitādvitīyatattvamāśrayāmi dēśikam || 2

sudhāṁśuśēkharārcakaṁ sudhīndrasēvyapādukaṁ
sutādimōhanāśakaṁ suśāntidāntidāyakam |
samastavēdapāragaṁ sahasrasūryabhāsuraṁ
samāhitākhilēndriyaṁ sadā bhajāmi śaṅkaram || 3

yamīndracakravartinaṁ yamādiyōgavēdinaṁ
yathārthatattvabōdhakaṁ yamāntakātmajārcakam |
yamēva muktikāṅkṣayā samāśrayanti sajjanāḥ
namāmyahaṁ sadā guruṁ tamēva śaṅkarābhidham || 4

svabālya ēva nirbharaṁ ya ātmanō dayālutāṁ
daridravipramandirē suvarṇavr̥ṣṭimānayan |
pradarśya vismayāmbudhau nyamajjayat samāñjanān
sa ēva śaṅkarassadā jagadgururgatirmama || 5

yadīyapuṇyajanmanā prasiddhimāpa kālaṭī
yadīyaśiṣyatāṁ vrajan sa tōṭakō:’pi paprathē |
ya ēva sarvadēhināṁ vimuktimārgadarśakaḥ
narākr̥tiṁ sadāśivaṁ tamāśrayāmi sadgurum || 6

sanātanasya vartmanaḥ sadaiva pālanāya yaḥ
caturdiśāsu sanmaṭhān cakāra lōkaviśrutān |
vibhāṇḍakātmajāśramādisusthalēṣu pāvanān
tamēva lōkaśaṅkaraṁ namāmi śaṅkaraṁ gurum || 7

yadīyahastavārijātasupratiṣṭhitā satī
prasiddhaśr̥ṅgabhūdharē sadā praśāntibhāsurē |
svabhaktapālanavratā virājatē hi śāradā
sa śaṅkaraḥ kr̥pānidhiḥ karōtu māmanēnasam || 8

imaṁ stavaṁ jagadgurōrguṇānuvarṇanātmakaṁ
samādarēṇa yaḥ paṭhēdananyabhaktisamyutaḥ |
samāpnuyātsamīhitaṁ manōrathaṁ narō:’cirā-
-ddayānidhēssa śaṅkarasya sadgurōḥ prasādataḥ || 9

iti śrī śaṅkarabhagavatpādācārya stutiḥ ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Shankara Bhagavatpadacharya Stuti PDF

Sri Shankara Bhagavatpadacharya Stuti PDF

Leave a Comment