Misc

Sri Shyamala Kavacham

Sri Shyamala Kavacham English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Shyamala Kavacham ||

śrī dēvyuvāca |
sādhusādhu mahādēva kathayasva mahēśvara |
yēna sampadvidhānēna sādhakānāṁ jayapradam || 1 ||

vinā japaṁ vinā hōmaṁ vinā mantraṁ vinā nutim |
yasya smaraṇamātrēṇa sādhakō dharaṇīpatiḥ || 2 ||

śrī bhairava uvāca |
śr̥ṇu dēvi pravakṣyāmi mātaṅgīkavacaṁ param |
gōpanīyaṁ prayatnēna maunēna japamācarēt || 3 ||

mātaṅgīkavacaṁ divyaṁ sarvarakṣākaraṁ nr̥ṇām |
kavitvaṁ ca mahatvaṁ ca gajāvājisutādayaḥ || 4 ||

śubhadaṁ sukhadaṁ nityamaṇimādipradāyakam |
brahmaviṣṇumahēśānāṁ tēṣāmādyā mahēśvarī || 5 ||

ślōkārdhaṁ ślōkamēkaṁ vā yastu samyakpaṭhēnnaraḥ |
tasya hastē sadaivāstē rājyalakṣmīrna saṁśayaḥ || 6 ||

sādhakaḥ śyāmalāṁ dhyāyan kamalāsanasaṁsthitaḥ |
yōnimudrāṁ karē badhvā śaktidhyānaparāyaṇaḥ || 7 ||

kavacaṁ tu paṭhēdyastu tasya syuḥ sarvasampadaḥ |
putrapautrādisampattirantē muktiśca śāśvatī || 8 ||

brahmarandhraṁ sadā pāyācchyāmalā mantranāyikā |
lalāṭaṁ rakṣatāṁ nityaṁ kadambēśī sadā mama || 9 ||

bhruvau pāyacca sumukhī avyānnētrē ca vaiṇikī |
vīṇāvatī nāsikāṁ ca mukhaṁ rakṣatu mantriṇī || 10 ||

saṅgītayōginī dantān avyādōṣṭhau śukapriyā |
cubukaṁ pātu mē śyāmā jihvāṁ pāyānmahēśvarī || 11 ||

karṇau dēvī stanau kālī pātu kātyāyanī mukham |
nīpapriyā sadā rakṣēdudaraṁ mama sarvadā || 12 ||

priyaṅkarī priyavyāpī nābhiṁ rakṣatu mudriṇī |
skandhau rakṣatu śarvāṇī bhujau mē pātu mōhinī || 13 ||

kaṭiṁ pātu pradhānēśī pātu pādau ca puṣpiṇī |
āpādamastakaṁ śyāmā pūrvē rakṣatu puṣṭidā || 14 ||

uttarē tripurā rakṣēdvidyā rakṣatu paścimē |
vijayā dakṣiṇē pātu mēdhā rakṣatu cānalē || 15 ||

prājñā rakṣatu nairr̥tyāṁ vāyavyāṁ śubhalakṣaṇā |
īśānyāṁ rakṣatāddēvī mātaṅgī śubhakāriṇī || 16 ||

ūrdhvaṁ pātu sadā dēvī dēvānāṁ hitakāriṇī |
pātalē pātu māṁ nityā vāsukī viśvarūpiṇī || 17 ||

akārādikṣakārāntamātr̥kārūpadhāriṇī |
āpādamastakaṁ pāyādaṣṭamātr̥svarūpiṇī || 18 ||

avargasambhavā brāhmī mukhaṁ rakṣatu sarvadā |
kavargasthā tu māhēśī pātu dakṣabhujaṁ tathā || 19 ||

cavargasthā tu kaumārī pāyānmē vāmakaṁ bhujam |
dakṣapādaṁ samāśritya ṭavargaṁ pātu vaiṣṇavī || 20 ||

tavargajanmā vārāhī pāyānmē vāmapādakam |
tathā pavargajēndrāṇī pārśvādīn pātu sarvadā || 21 ||

yavargasthā tu cāmuṇḍā hr̥ddōrmūlē ca mē tathā |
hr̥dādipāṇipādāntajaṭharānanasañjñikam || 22 ||

caṇḍikā ca śavargasthā rakṣatāṁ mama sarvadā |
viśuddhaṁ kaṇṭhamūlaṁ tu rakṣatātṣōḍaśasvarāḥ || 23 ||

kakārādi ṭhakārānta dvādaśārṇaṁ hr̥dambujam |
maṇipūraṁ ḍādhiphānta daśavarṇasvarūpiṇī || 24 ||

svādhiṣṭhānaṁ tu ṣaṭpatraṁ bādilāntasvarūpiṇī |
vādisāntasvarūpā:’vyānmūlādhāraṁ caturdalam || 25 ||

haṅkṣārṇamājñā dvidalaṁ bhruvōrmadhyaṁ sadāvatu |
akārādikṣakārāntamātr̥kābījarūpiṇi || 26 ||

mātaṅgī māṁ sadā rakṣēdāpādatalamastakam |
imaṁ mantraṁ samuddhārya dhārayēdvāmakē bhujē || 27 ||

kaṇṭhē vā dhārayēdyastu sa vai dēvō mahēśvaraḥ |
taṁ dr̥ṣṭvā dēvatāḥ sarvāḥ praṇamanti sudūrataḥ || 28 ||

tasya tējaḥ prabhāvēna samyaggantuṁ na śakyatē |
indrādīnāṁ labhētsatyaṁ bhūpatirvaśagō bhavēt || 29 ||

vāksiddhirjāyatē tasya aṇimādyaṣṭasiddhayaḥ |
ajñātvā kavacaṁ dēvyāḥ śyāmalāṁ yō japēnnaraḥ || 30 ||

tasyāvaśyaṁ tu sā dēvī yōginī bhakṣayēttanum |
iha lōkē sadā duḥkhaṁ atō duḥkhī bhaviṣyati || 31 ||

janmakōṭi sadā mūkō mantrasiddhirna vidyatē |
gurupādau namaskr̥tya yathāmantraṁ bhavētsudhīḥ || 32 ||

tathā tu kavacaṁ dēvyāḥ saphalaṁ gurusēvayā |
iha lōkē nr̥pō bhūtvā paṭhēnmuktō bhaviṣyati || 33 ||

bōdhayētparaśiṣyāya durjanāya surēśvari |
nindakāya kuśīlāya śaktihiṁsāparāya ca || 34 ||

yō dadāti na sidhyēta mātaṅgīkavacaṁ śubham |
na dēyaṁ sarvadā bhadrē prāṇaiḥ kaṇṭhagatairapi || 35 ||

gōpyādgōpyataraṁ gōpyaṁ guhyādguhyatamaṁ mahat |
dadyādguruḥ suśiṣyāya gurubhaktiparāya ca |
śivē naṣṭē gurustrātā gurau naṣṭē na kaścana || 36 ||

iti śrīśaktitantramahārṇavē śrī śyāmalā kavacam |

Found a Mistake or Error? Report it Now

Sri Shyamala Kavacham PDF

Download Sri Shyamala Kavacham PDF

Sri Shyamala Kavacham PDF

Leave a Comment

Join WhatsApp Channel Download App