Misc

Sri Sita Kavacham

Sri Sita Kavacham English Lyrics

MiscKavach (कवच संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Sita Kavacham ||

agastiruvāca |
yā sītā:’vanisambhavā:’tha mithilāpālēna saṁvardhitā
padmākṣāvanibhuksutā:’nalagatā yā mātuluṅgōdbhavā |
yā ratnē layamāgatā jalanidhau yā vēdapāraṁ gatā
laṅkāṁ sā mr̥galōcanā śaśimukhī māṁ pātu rāmapriyā || 1 ||

asya śrīsītākavacamantrasya agastirr̥ṣiḥ śrīsītā dēvatā anuṣṭup chandaḥ ramēti bījaṁ janakajēti śaktiḥ avanijēti kīlakaṁ padmākṣasutētyastraṁ mātuluṅgīti kavacaṁ mūlakāsuraghātinīti mantraḥ śrīsītārāmacandraprītyarthaṁ sakalakāmanā siddhyarthaṁ ca japē viniyōgaḥ |

atha karanyāsaḥ |
ōṁ hrāṁ sītāyai aṅguṣṭhābhyāṁ namaḥ |
ōṁ hrīṁ ramāyai tarjanībhyāṁ namaḥ |
ōṁ hrūṁ janakajāyai madhyamābhyāṁ namaḥ |
ōṁ hraiṁ avanijāyai anāmikābhyāṁ namaḥ |
ōṁ hrauṁ padmākṣasutāyai kaniṣṭhikābhyāṁ namaḥ |
ōṁ hraḥ mātuluṅgyai karatalakarapr̥ṣṭhābhyāṁ namaḥ |

atha aṅganyāsaḥ |
ōṁ hrāṁ sītāyai hr̥dayāya namaḥ |
ōṁ hrīṁ ramāyai śirasē svāhā |
ōṁ hrūṁ janakajāyai śikhāyai vaṣaṭ |
ōṁ hraiṁ avanijāyai kavacāya hum |
ōṁ hrauṁ padmākṣasutāyai nētratrayāya vauṣaṭ |
ōṁ hraḥ mātuluṅgyai astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

atha dhyānam |
sītāṁ kamalapatrākṣīṁ vidyutpuñjasamaprabhām |
dvibhujāṁ sukumārāṅgīṁ pītakauśēyavāsinīm || 1 ||

siṁhāsanē rāmacandravāmabhāgasthitāṁ varām |
nānālaṅkārasamyuktāṁ kuṇḍaladvayadhāriṇīm || 2 ||

cūḍākaṅkaṇakēyūraraśanānūpurānvitām |
sīmantē ravicandrābhyāṁ niṭilē tilakēna ca || 3 ||

nūpurābharaṇēnāpi ghrāṇē:’tiśōbhitāṁ śubhām |
haridrāṁ kajjalaṁ divyaṁ kuṅkumaṁ kusumāni ca || 4 ||

bibhratīṁ surabhidravyaṁ sugandhasnēhamuttamam |
smitānanāṁ gauravarṇāṁ mandārakusumaṁ karē || 5 ||

bibhratīmaparē hastē mātuluṅgamanuttamam |
ramyahāsāṁ ca bimbōṣṭhīṁ candravāhanalōcanām || 6 ||

kalānāthasamānāsyāṁ kalakaṇṭhamanōramām |
mātuluṅgōdbhavāṁ dēvīṁ padmākṣaduhitāṁ śubhām || 7 ||

maithilīṁ rāmadayitāṁ dāsībhiḥ parivījitām |
ēvaṁ dhyātvā janakajāṁ hēmakumbhapayōdharām || 8 ||

atha kavacam |
śrīsītā pūrvataḥ pātu dakṣiṇē:’vatu jānakī |
pratīcyāṁ pātu vaidēhī pātūdīcyāṁ ca maithilī || 9 ||

adhaḥ pātu mātuluṅgī ūrdhvaṁ padmākṣajā:’vatu |
madhyē:’vanisutā pātu sarvataḥ pātu māṁ ramā || 10 ||

smitānanā śiraḥ pātu pātu bhālaṁ nr̥pātmajā |
padmā:’vatu bhruvōrmadhyē mr̥gākṣī nayanē:’vatu || 11 ||

kapōlē karṇamūlē ca pātu śrīrāmavallabhā |
nāsāgraṁ sāttvikī pātu pātu vaktraṁ tu rājasī || 12 ||

tāmasī pātu madvāṇīṁ pātu jihvāṁ pativratā |
dantān pātu mahāmāyā cibukaṁ kanakaprabhā || 13 ||

pātu kaṇṭhaṁ saumyarūpā skandhau pātu surārcitā |
bhujau pātu varārōhā karau kaṅkaṇamaṇḍitā || 14 ||

nakhān raktanakhā pātu kukṣau pātu laghūdarā |
vakṣaḥ pātu rāmapatnī pārśvē rāvaṇamōhinī || 15 ||

pr̥ṣṭhadēśē vahniguptā:’vatu māṁ sarvadaiva hi |
divyapradā pātu nābhiṁ kaṭiṁ rākṣasamōhinī || 16 ||

guhyaṁ pātu ratnaguptā liṅgaṁ pātu haripriyā |
ūrū rakṣatu rambhōrūrjānunī priyabhāṣiṇī || 17 ||

jaṅghē pātu sadā subhrūrgulphau cāmaravījitā |
pādau lavasutā pātu pātvaṅgāni kuśāmbikā || 18 ||

pādāṅgulīḥ sadā pātu mama nūpuraniḥsvanā |
rōmāṇyavatu mē nityaṁ pītakauśēyavāsinī || 19 ||

rātrau pātu kālarūpā dinē dānaikatatparā |
sarvakālēṣu māṁ pātu mūlakāsuraghātinī || 20 ||

ēvaṁ sutīkṣṇa sītāyāḥ kavacaṁ tē mayēritam |
idaṁ prātaḥ samutthāya snātvā nityaṁ paṭhētpunaḥ || 21 ||

jānakīṁ pūjayitvā sa sarvānkāmānavāpnuyāt |
dhanārthī prāpnuyāddravyaṁ putrārthī putramāpnuyāt || 22 ||

strīkāmārthī śubhāṁ nārīṁ sukhārthī saukhyamāpnuyāt |
aṣṭavāraṁ japanīyaṁ sītāyāḥ kavacaṁ sadā || 23 ||

aṣṭabhūsurasītāyai naraiḥ prītyārpayētsadā |
phalapuṣpādikādīni yāni tāni pr̥thak pr̥thak || 24 ||

sītāyāḥ kavacaṁ cēdaṁ puṇyaṁ pātakanāśanam |
yē paṭhanti narā bhaktyā tē dhanyā mānavā bhuvi || 25 ||

paṭhanti rāmakavacaṁ sītāyāḥ kavacaṁ vinā |
tathā vinā lakṣmaṇasya kavacēna vr̥thā smr̥tam || 26 ||

[*adhikaślōkāḥ –
tasmāt sadā narairjāpyaṁ kavacānāṁ catuṣṭayam |
ādau tu vāyuputrasya lakṣmaṇasya tataḥ param ||

tataḥ paṭhēcca sītāyāḥ śrīrāmasya tataḥ param |
ēvaṁ sadā japanīyaṁ kavacānāṁ catuṣṭayam ||

*]

iti śrīmadānandarāmāyaṇē manōharakāṇḍē sutīkṣṇāgastyasaṁvādē śrīsītāyāḥ kavacam |

Found a Mistake or Error? Report it Now

Sri Sita Kavacham PDF

Download Sri Sita Kavacham PDF

Sri Sita Kavacham PDF

Leave a Comment

Join WhatsApp Channel Download App