Download HinduNidhi App
Misc

Sri Suryarya Stotram (Yajnavalkya Krutham)

MiscStotram (स्तोत्र संग्रह)English
Share This

|| Sri Suryarya Stotram (Yajnavalkya Krutham) ||

śukatuṇḍacchavisavituścaṇḍarucēḥ puṇḍarīkavanabandhōḥ |
maṇḍalamuditaṁ vandē kuṇḍalamākhaṇḍalāśāyāḥ || 1 ||

yasyōdayāstasamayē suramukuṭanighr̥ṣṭacaraṇakamalō:’pi |
kurutēñjaliṁ trinētraḥ sa jayati dhāmnāṁ nidhiḥ sūryaḥ || 2 ||

udayācalatilakāya praṇatō:’smi vivasvatē grahēśāya |
ambaracūḍāmaṇayē digvanitākarṇapūrāya || 3 ||

jayati janānandakaraḥ karanikaranirastatimirasaṅghātaḥ |
lōkālōkālōkaḥ kamalāruṇamaṇḍalaḥ sūryaḥ || 4 ||

pratibōdhitakamalavanaḥ kr̥taghaṭanaścakravākamithunānām |
darśitasamastabhuvanaḥ parahitaniratō raviḥ sadā jayati || 5 ||

apanayatu sakalakalikr̥tamalapaṭalaṁ saprataptakanakābhaḥ |
aravindavr̥ndavighaṭanapaṭutarakiraṇōtkaraḥ savitā || 6 ||

udayādricārucāmara haritahayakhuraparihatarēṇurāga |
haritahaya haritaparikara gaganāṅgaṇadīpaka namastē:’stu || 7 ||

uditavati tvayi vilasati mukulīyati samastamastamitabimbē |
na hyanyasmin dinakara sakalaṁ kamalāyatē bhuvanam || 8 ||

jayati ravirudayasamayē bālātapaḥ kanakasannibhō yasya |
kusumāñjaliriva jaladhau taranti rathasaptayaḥ sapta || 9 ||

āryāḥ sāmbapurē sapta ākāśātpatitā bhuvi |
yasya kaṇṭhē gr̥hē vāpi na sa lakṣmyā viyujyatē || 10 ||

āryāḥ sapta sadā yastu saptamyāṁ saptadhā japēt |
tasya gēhaṁ ca dēhaṁ ca padmā satyaṁ na muñcati || 11 ||

nidhirēṣa daridrāṇāṁ rōgiṇāṁ paramauṣadham |
siddhiḥ sakalakāryāṇāṁ gāthēyaṁ saṁsmr̥tā ravēḥ || 12 ||

iti śrīyājñavalkya viracitaṁ śrī sūryāryā stōtram |

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Sri Suryarya Stotram (Yajnavalkya Krutham) PDF

Sri Suryarya Stotram (Yajnavalkya Krutham) PDF

Leave a Comment