Download HinduNidhi App
Misc

श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम्

Sri Tulasi Ashtottara Shatanama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम् ||

तुलसी पावनी पूज्या बृन्दावननिवासिनी ।
ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥ १ ॥

सती पतिव्रता बृन्दा क्षीराब्धिमथनोद्भवा ।
कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥ २ ॥

लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी ।
हरिद्रान्नैकनिरता हरिपादकृतालया ॥ ३ ॥

पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा ।
सुरूपारोग्यदा तुष्टा शक्तित्रितयरूपिणी ॥ ४ ॥

देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया ।
भूतवेतालभीतिघ्नी महापातकनाशिनी ॥ ५ ॥

मनोरथप्रदा मेधा कान्तिर्विजयदायिनी ।
शङ्खचक्रगदापद्मधारिणी कामरूपिणी ॥ ६ ॥

अपवर्गप्रदा श्यामा कृशमध्या सुकेशिनी ।
वैकुण्ठवासिनी नन्दा बिम्बोष्ठी कोकिलस्वरा ॥ ७ ॥

कपिला निम्नगाजन्मभूमिरायुष्यदायिनी ।
वनरूपा दुःखनाशिन्यविकारा चतुर्भुजा ॥ ८ ॥

गरुत्मद्वाहना शान्ता दान्ता विघ्ननिवारिणी ।
श्रीविष्णुमूलिका पुष्टिस्त्रिवर्गफलदायिनी ॥ ९ ॥

महाशक्तिर्महामाया लक्ष्मीवाणीसुपूजिता ।
सुमङ्गल्यर्चनप्रीता सौमङ्गल्यविवर्धिनी ॥ १० ॥

चातुर्मास्योत्सवाराध्या विष्णुसान्निध्यदायिनी ।
उत्थानद्वादशीपूज्या सर्वदेवप्रपूजिता ॥ ११ ॥

गोपीरतिप्रदा नित्या निर्गुणा पार्वतीप्रिया ।
अपमृत्युहरा राधाप्रिया मृगविलोचना ॥ १२ ॥

अम्लाना हंसगमना कमलासनवन्दिता ।
भूलोकवासिनी शुद्धा रामकृष्णादिपूजिता ॥ १३ ॥

सीतापूज्या राममनःप्रिया नन्दनसंस्थिता ।
सर्वतीर्थमयी मुक्ता लोकसृष्टिविधायिनी ॥ १४ ॥

प्रातर्दृश्या ग्लानिहन्त्री वैष्णवी सर्वसिद्धिदा ।
नारायणी सन्ततिदा मूलमृद्धारिपावनी ॥ १५ ॥

अशोकवनिकासंस्था सीताध्याता निराश्रया ।
गोमतीसरयूतीररोपिता कुटिलालका ॥ १६ ॥

अपात्रभक्ष्यपापघ्नी दानतोयविशुद्धिदा ।
श्रुतिधारणसुप्रीता शुभा सर्वेष्टदायिनी ॥ १७ ॥

नाम्नां शतं साष्टकं तत्तुलस्याः सर्वमङ्गलम् ।
सौमङ्गल्यप्रदं प्रातः पठेद्भक्त्या सुभाग्यदम् ।
लक्ष्मीपतिप्रसादेन सर्वविद्याप्रदं नृणाम् ॥ १८ ॥

इति तुलस्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम् PDF

श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम् PDF

Leave a Comment