|| Sri Varadaraja Stotram ||
śrīmadvaradarājēndraḥ śrīvatsāṅkaḥ śubhapradaḥ |
tuṇḍīramaṇḍalōllāsī tāpatrayanivārakaḥ || 1 ||
satyavratakṣētravāsī satyasajjanapōṣakaḥ |
sargasthityupasaṁhārakārī suguṇavāridhiḥ || 2 ||
harirhastigirīśānō hr̥tapraṇavaduṣkr̥taḥ |
tattvarūpatvaṣṭr̥kr̥ta kāñcīpuravarāśritaḥ || 3 ||
brahmārabdhāśvamēdhākhyamahāmakhasupūjitaḥ |
vēdavēdyō vēgavatīvēgabhītātmabhūstutaḥ || 4 ||
viśvasēturvēgavatīsēturviśvādhikō:’naghaḥ |
yathōktakārināmāḍhyō yajñabhr̥dyajñarakṣakaḥ || 5 ||
brahmakuṇḍōtpannadivyapuṇyakōṭivimānagaḥ |
vāṇīpatyarpitahayavapāsurabhilādharaḥ || 6 ||
varadābhayahastābjō vanamālāvirājitaḥ |
śaṅkhacakralasatpāṇiśśaraṇāgatarakṣakaḥ || 7 ||
imaṁ stavaṁ tu pāpaghnaṁ puruṣārthapradāyakam |
paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvasiddhirbhavēddhruvam || 8 ||
iti śrīnāradapurāṇē varadarājastōtram |
Found a Mistake or Error? Report it Now
