Misc

Sri Varadaraja Stotram

Sri Varadaraja Stotram English Lyrics

MiscStotram (स्तोत्र संग्रह)English
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| Sri Varadaraja Stotram ||

śrīmadvaradarājēndraḥ śrīvatsāṅkaḥ śubhapradaḥ |
tuṇḍīramaṇḍalōllāsī tāpatrayanivārakaḥ || 1 ||

satyavratakṣētravāsī satyasajjanapōṣakaḥ |
sargasthityupasaṁhārakārī suguṇavāridhiḥ || 2 ||

harirhastigirīśānō hr̥tapraṇavaduṣkr̥taḥ |
tattvarūpatvaṣṭr̥kr̥ta kāñcīpuravarāśritaḥ || 3 ||

brahmārabdhāśvamēdhākhyamahāmakhasupūjitaḥ |
vēdavēdyō vēgavatīvēgabhītātmabhūstutaḥ || 4 ||

viśvasēturvēgavatīsēturviśvādhikō:’naghaḥ |
yathōktakārināmāḍhyō yajñabhr̥dyajñarakṣakaḥ || 5 ||

brahmakuṇḍōtpannadivyapuṇyakōṭivimānagaḥ |
vāṇīpatyarpitahayavapāsurabhilādharaḥ || 6 ||

varadābhayahastābjō vanamālāvirājitaḥ |
śaṅkhacakralasatpāṇiśśaraṇāgatarakṣakaḥ || 7 ||

imaṁ stavaṁ tu pāpaghnaṁ puruṣārthapradāyakam |
paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvasiddhirbhavēddhruvam || 8 ||

iti śrīnāradapurāṇē varadarājastōtram |

Found a Mistake or Error? Report it Now

Sri Varadaraja Stotram PDF

Download Sri Varadaraja Stotram PDF

Sri Varadaraja Stotram PDF

Leave a Comment

Join WhatsApp Channel Download App