Download HinduNidhi App
Misc

श्री विखनस स्तोत्रम्

Sri Vikhanasa Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री विखनस स्तोत्रम् ||

नैमिशे निमिशक्षेत्रे गोमत्या समलङ्कृते ।
हरेराराधनासक्तं वन्दे विखनसं मुनिम् ॥ १ ॥

रेचकैः पूरकैश्चैव कुम्भकैश्च समायुतम् ।
प्राणायामपरं नित्यं वन्दे विखनसं मुनिम् ॥ २ ॥

तुलसीनलिनाक्षैश्च कृतमाला विभूषितम् ।
अञ्चितैरूर्ध्वपुण्ड्रैश्च वन्दे विखनसं मुनिम् ॥ ३ ॥

तुलसीस्तबकैः पद्मैर्हरिपादार्चनारतम् ।
शान्तं जितेन्द्रियं मौनिं वन्दे विखनसं मुनिम् ॥ ४ ॥

कुण्डलाङ्गदहाराद्यैर्मुद्रिकाभिरलङ्कृतम् ।
सर्वाभरणसम्युक्तं वन्दे विखनसं मुनिम् ॥ ५ ॥

रत्नकङ्कणमञ्जीर कटिसूत्रैरलङ्कृतम् ।
काञ्चीपीताम्बरधरं वन्दे विखनसं मुनिम् ॥ ६ ॥

शरच्चन्द्रप्रतीकाशैर्धवलैरुपवीतकैः ।
सोत्तरीयं बद्धशिखं वन्दे विखनसं मुनिम् ॥ ७ ॥

कम्बुग्रीवं विशालाक्षं विकसत्पङ्कजाननम् ।
कन्दर्पकोटिलावण्यं वन्दे विखनसं मुनिम् ॥ ८ ॥

कुन्देन्दुशङ्खसदृश दन्तपङ्क्त्या विराजितम् ।
सूर्यकोटिनिभं कान्त्या वन्दे विखनसं मुनिम् ॥ ९ ॥

ज्वालामणिगणप्रख्य नखपङ्क्त्या सुशोभितम् ।
कराभ्यामञ्जलिकरं वन्दे विखनसं मुनिम् ॥ १० ॥

वन्दे विखनसं साक्षाद्ब्रह्मरूपं मुनीश्वरम् ।
श्रुतिस्मृतीतिहासज्ञैः ऋषिभिः समभिष्ठुतम् ॥ ११ ॥

वन्दे भृगुं तपोनिष्ठं मरीचिं च महामुनिम् ।
अत्रिं चैव त्रिकालज्ञं काश्यपं ब्रह्मवादिनम् ॥ १२ ॥

एतद्विखनसस्तोत्रं प्रातरुत्थाय यः पठेत् ।
दिवा च यदि वा रात्रौ समेषु विषमेषु च ।
न भयं विन्दते किञ्चित्कार्यसिद्धिं च गच्छति ॥ १३ ॥

एतद्विखनसस्तोत्रं यः पठेद्धरिसन्निधौ ।
विष्णोराराधने काले जपकाले विशेषतः ॥ १४ ॥

य एतत् प्रातरुत्थाय नित्यं च प्रयतः पठेत् ।
पुत्रः पौत्रैर्धनं तस्य आयुरारोग्यसम्पदः ॥ १५ ॥

एतैर्युक्तो महाभोगी इहलोके सुखी भवेत् ।
अन्ते विमानमारुह्य विष्णुलोकं च गच्छति ॥ १६ ॥

इति श्री विखनस स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री विखनस स्तोत्रम् PDF

श्री विखनस स्तोत्रम् PDF

Leave a Comment